SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८ www.kobatirth.org १० [ शार्दूलविक्रीडितम् ] सम्यक्त्वाब्जविकास भास्कर ! विभो ! कर्मद्रुमोन्मूलने, मत्तेभोरुपराक्रम ! द्युतिनिधे !, नाभेय ! मुक्तिप्रद ! | संसाराऽनलदह्यमानजनता, तापाप वारिद ! 2 Acharya Shri Kailassagarsuri Gyanmandir त्वन्नामस्मरणेन मंगलम हान्नूत्नान्सदावाप्नुमः ||१|| ते नो दद्युरनारतं जिनवराः, सत्संवरं निर्जराम्, मुक्तिं चात्मशमप्रदां जनिमृतिप्रध्वंसिकीं शाश्वतीम् । ये साध्यैकपरायणाः परहिता लोकैकपूज्यप्रभाः, लोकामैकपदस्थिता अपि जगद्व्याप्ता भवोत्तारकाः ||२|| ज्ञानं नेत्रमनुत्तमं नरभवे, प्राप्नोति यत्पूर्णताम्, मिध्यादिक्षयजातदर्शनयुता - च्चारित्रसंसर्गतः । नूनं तज्जिनशासने मतिमतां पुण्योदयात्प्राणिनाम्, लोका लोकसमस्तवस्तुविषयं प्रोज्जृम्भते सिद्धिदम् ||३|| श्रीनाभेयपदाब्ज सेवनपरा, चक्रेश्वरी देवता, विख्याता जिनशासने भयहराऽधिष्ठायिकाऽऽनन्ददा । चचद्दिव्यविभाप्रकाशकतनू - चक्र वहन्ती करे, दैत्यव्रातबलप्रभञ्जनचणा, जीयाज्जगत्यां " ११ × [ शार्दूलविक्रीडितम् ] नित्यानन्दमयं स्तुवे तमनघं श्रीनाभिसूनुं जिनम्, विश्वेशं कलयामलं परमहं, मोदात्तं अस्तापदम् । नित्यं सुन्दरभावभावितधियो, ध्यायन्ति यं योगिनो, विश्वेऽशंकय्यामलं परमहं, मोदात् तमस्तापदम् ॥ १॥ X पण्डित श्री सुन्दरगणिप्रणीता For Private And Personal Use Only युगादिवन्दः । सदा ||४||
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy