SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ युगादिवन्दना [उपजाति वृत्तम् ] सिद्धिं गतः श्री नमिरभ्रचारी, सहोदरस्तस्य विनम्यभिख्यः । कोटी द्वयेन यतिना च सार्धम्, तपस्य शुक्लेच तिथौ दशम्याम् ॥४॥ [ इन्द्रव्रजा वृत्तम् ] लौक युक्तेन मुमुक्षुभिश्च, सिद्धिं गतः सूर्ययशाधरापः । वैश्वानरग्लो मित कोटि भिश्च, सिद्धाचले सोमयशा महीशः ॥५॥ सेलङ्गकः पञ्चशतेन सार्धम्, त्रिकोटिभिर्मूप जयाभिधानः । सिद्धिं गतो. बाहुबलो मुनीन्द्रः, समं सहस्त्रेण गजाधिकेन ॥६॥ महेन्द्रराट् पञ्चशतेन सार्धम्, सुभद्रकः पञ्चशतेन साकम् । समं सहस्नै र्भुवन प्रमैश्च, मुमुक्षुभिः दमितारि साधुः ॥७॥ [ वसन्ततिलका वृत्तम् ] श्री शान्तिना जिनबरेण यदा च चातु, स्यिं कृतं श्रमणकैश्च समं सुखेन । वाचंयमा खलु तदा गृहिणश्च सर्वे, मोक्षं गताः स्थिर हृदो विधु सप्तकोट्यः ॥८॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy