SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैत्यवन्दनानि [ उपजाति वृत्तम् ] श्री कण्डुसाधुः सममेक कोट्या, शुभाणगारः शत सप्तकेन । कोट्या समं सागर संज्ञकश्च, शिलोचयेशे प्रगताश्च मोक्षम् ॥९॥ कर्माणि भित्त्वा ऽजित सेन साधुः, शिवं गतः संयम कोटिभिश्च । सत्रायुतेना ऽजितनाथ साधुः, सुवासरे चैत्रिक पौर्णमास्याम् ॥१०॥ सार्धाष्ट कोटि मित साधु वयः, शरीरभूजाम्बुवतीतनूजौ । वासे वरे फाल्गुनिके वलक्षे, स्मरे तिथौ मोक्ष पदं गतौ च ॥११॥ कदम्बसाधुःसममेककोट्था, सुकालिकः पञ्चसहस्त्रमानैः । श्री रामचन्द्रः शरकोटिभिश्च, सिद्धाचले मोक्ष पदं प्रजग्मुः ॥१२॥ [ वसन्ततिलका वृतम् ] ते पाण्डवाश्च सह विंशति कोटिभिश्च, मोक्षं गताः सुमुनिभिश्च जितेन्द्रियाश्च । कमैन्र्धनानि सकलानि च नाशयित्वा, सिद्धाचले च सदिषेऽहनि पूर्णिमायाम् ॥१३॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy