SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैत्यवन्दनानि । जम्बूद्वीपस्य भरतः, क्षेत्रनष्टो विधानवत् । त्वदाज्ञा बीज केनाऽतः परं धर्मः प्रकाशताम् ॥६॥ त्वत्पादौ प्राप्य संसारं, तरिष्यन्ति न के ऽधुना । अयोति यानपात्रस्थं, पारं प्राप्नोति वारिधेः ॥७॥ कल्पवृक्ष इवा वृक्षे, नदोस्त्रोतो मरामिव । भगवन्नवतोर्णाऽसि, लोक-पुण्येन भारते ।।८।। १६ [ उपजाति वृत्तम् ] सिद्धा अनेके मुनयो धरेशे, ___ नाशं च कृत्वा निज कर्म चम्वः । निवार्य सम्यग् जनि जीर्ण मृत्यून , जिनेश्वराणामभिधानिनत्वा ॥१॥ आदेर्जिनस्यादिगणेश्वरश्च, सिताम्बुजाख्यः शरकोटी भिश्च । सिद्धाचले पैत्रिक नाम्नि मासे, गतश्च मोक्षं वरपूर्णिमायाम् ॥२॥ [ वसन्ततिलका वृत्तम्] पूर्हितः करणज-द्रविडस्य पुत्रौ, श्री द्राविडोऽरा इतरः किल वारिखिल्लः । दिक्कोटिभिः परि करेण गतौ शिवं तो, मासे पुरोग बहुलेऽहनि पूर्णिमायाम् ॥३॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy