SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैत्यवन्दनानि भाजं भाजं यदीयं, कम जलजयुगं, मुक्तिमन्तः क्रियन्तः, __ श्रद्धावन्तो महान्तः शिवसुखमतुलं, लब्धवन्तो जगत्याम् । यातारो यान्ति चाने, तन जन कृपया, शाश्वतं धर्म मेनम, प्रायुश्वके दयालुः, सहि भवतु सदा, शर्मकृन्नाभिसूनुः ॥२॥ यत्सेवा भक्तिभाजां, जनति जुनिजुषां, कल्पवल्लीव नित्यम्, मुक्ति मुक्ति प्रदत्ते, श्रियमपिपरमां, निश्चलातन्तनीति । मुक्ताहाराऽवभासं, त्रिभुवनमहितं यद्यशो वर्वृधीति, नाभेयं तं सुवन्दे, शिवपद जनक, श्री यतीन्द्रोऽति भक्त्या ॥३॥ [ अनुष्टुप वृत्तम् ] अनन्त सिद्ध सौधाय, परमाणन्द कारिणे । कल्याण वृक्ष कन्दाय, दुर्गति क्लेश दारिणे ॥१॥ पापानामपि शन्दाय, संसारावृर्ति-हराय च । नाभि नन्दन दीप्ताय, तस्मै तीर्थाय मे नमः ।।२।। कर्म शत्रु विजेतारम्, देवासुरैः सुसेवितम् । शत्रुञ्जयं महातीर्थ, प्रध्यायामि सुभक्तितः ॥३॥ कञ्चनशैल शिखा मुकुटं तं, नाभि तनूज मनुत्तम रूपम् । आदि जिनेशमहं सुरपूज्यम्, स्तौमि मुदा गुणरत्नवचोभिः ।।१।। यत्रपदार्पणतः शुभभाबो, ऽनन्तगुणः समुदेतिजनस्य । मुक्तिमनन्त जनाश्च यतोऽगुः, तं गिरिराज महं प्रणमामि ॥२॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy