SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युगादिवन्दना तीर्थ कर प्रतिमा गुण कान्ता, यत्र निरीक्ष्य महा गुण भाजः। हर्षभराः प्रणता भवि लोकाः, तं गिरिराज मह प्रणमामि ॥३॥ सायककोटिमितैर्मुनिवर्यै, रादिगणीप्रविधायचयत्र । मुक्ति मगादुपवास तपस्यां, तं गिरिराज मह प्रणमामि ॥४॥ [ अनुष्टुप वृत्तम् ] कल्लाण केलि निलयं, निन्नास कम्म संघायं । __सव्व तित्थाण नाहंच पुंडरीयं गिरिं वन्दे ॥१॥ देविंद वंदियं सिटुं, दायगं सिवसंपयं । मिच्छत्तणासगं धीरं, पुंडरीयं गिरिं वन्दे ॥२॥ हणणं मय अट्ठण्हं, सज्झाणमालंबणं । निम्मल देसण गेहं, पुंडरीयं गिरिं वन्दे ॥३॥ दक्खसंतत्तज्जंतूण, माधारं नगाहि वई। सिद्धिदं गम्बुहसं च, युगाइमं सया वन्दे ॥४॥ परमाणंद संदोह, मुसभं नाभिनन्दणं । जइंद पुञ्जकित्तियं, वंदामि सासयं तित्थं ॥५॥ १० [ अनुष्टुप वृत्तम् ] जयत्यादिम तीर्थोशः, त्रिलोकी मङ्गलद्रुमः । ___ श्रेयः फलं सदा लोका, यदा लोकादुपासते ।।१।। श्रीमन्नामिकुलादित्य, मरुदेव्यङ्गज ! प्रभो ! संसाराब्धि महापोत ! जय त्वं वृषभध्वजः ।।२।। For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy