SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० युगाववन्दना (स्रग्धरावृत्तम् ) शुक्लध्यानानलेन प्रसृमरमहसा देवमूषान्तराले, __ जीबद्रव्यात् सुवर्णादतिमलिनतमाद्यैश्चसन्ताप्यमानात् । रागद्वेषादिकट्टिप्रकर इव बहिः कुन्तलालीछलेन, जातः सजातरूपाति ऋषभजनः स श्रिये भूर्मुवःस्वः ।।१६।। स्पर्द्धा सार्द्ध त्वया यत्प्रतिहतमितिभिर्निर्मिता कल्पवृक्ष__ हानिस्तेषां ततोऽभूद्मुवि भवति शुभं स्पर्द्वया कि मदद्भिः । स्वामिस्तेषां प्रसीद त्वमिति कथयितुं तत्प्रियाकल्पवल्लयः, प्रापुर्दम्भाज्जटानामुपयदमृषभः श्रेयसे वः स भूयात् ॥१७॥ ( शार्दूलविक्रीडितम् ) .....युगल स्वमावसरले लावण्यपुण्यामृता, द्यस्य प्राणिगणैः स्वलोचनपुटैः पेपीयमानात्स्ववा । तद्विन्दुप्रकरैः पतद्भिरुदगुर्दुर्वाङ्कुरा अशयो लित्कुन्तलकैतवात् स भवताच्छीनाभिभूभूतये ॥१८॥ सौभाग्यैकनिधानयोनयनयोर्यस्य प्रशस्याश्रयो, रक्षाधानकृतावधानमुरुगद्वन्द्व घनश्यामलम् । पीनस्कन्धतरा विलम्बितजटाव्याजात्तनु भ्राजते, श्रेयः श्रेयगुणाश्रयः स वृषभस्तन्यात् सुभव्यात्मनाम् ॥१९॥ क्रेऽस्माभितीवाऽनुनयविधये मोहराजस्य दत्तो, तस्मात् कस्मादकस्मात् प्रभुरधिगतवानस्मदुच्छेदकीम् । दोक्षामेतामितीवाऽनुनयनबिधत्ते मोहराजस्य दूतो, यत्कर्णाभ्यर्णमाप्तौ चिकुरततिमिषात् स श्रिये नाभिसूनुः ॥२०॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy