SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८० ] तत्पट्टपूर्वाचलभानुमाली, वभूव श्रीमानजिताब्धिसूरिः । गुरुप्रतापेन ततान सोऽपि ग्रन्थाननल्पान् स्वमतिप्रभावात् ॥७॥ तत्पट्टामरभूधराग्रशिखरं भासा सदा भासयन्. दीव्यानन्दमयो विकारहितस्तन्वञ्जनेभ्यो हितम् । जन्तूनां भववारिधौ निपततां नौकायमानः सुधीः, श्रीमानृद्धिपयोनिधिर्विजयते सूरिगुणानां निधिः सुरिश्रीहरिभद्रेण रचिता योगविंशिका | तच्छायां सानुवादाञ्च सुरिनिर्मितवानसौ यावद्भूमण्डलं धत्ते, यावच्चन्द्रदिवाकरौ । तावत्तिष्ठतु मेदिन्यां ग्रन्थोऽयं सुखदायकः हेमेन्द्राब्धिमुनीश्वरेण सुधियां संमाननीयेन यः, संशोध्यादित एव सम्पूगुचितो नोतः प्रसिद्धिं मुदा । सोऽयं सर्वजनेष्टकामफलदः संजायतां भूतले, सच्छायास्वनुषादतः सुललितः श्रीविंशिकाहः शुभः ॥ ११ ॥ ॥ ८ ॥ For Private And Personal Use Only ॥ ९॥ 11 20 11 श्रीसूरिचक्रचक्रवर्तिहरिभद्रसूरिवरविरचितायां योगविंशिकार्या महोपाध्याय श्रीमद्-यशोविजयकृत विवरणाऽनुसारेण जैनाचार्यश्रीमद्-बुद्धिसागरसूरीश्वर पादपद्मोपासकश्रीमद्-ऋद्धिसागरसूरिविरचितच्छायाऽनुवादश्च समाप्तः ॥ ॐ शान्तिः ॥ ३ ॥
SR No.008686
Book TitleYoganubhavsukhsagar
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages469
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy