SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ] કરવાની પ્રવૃત્તિવાળા જે હાય તે આત્મા સત્યાનંદ જાણવ ( 4 ) पर - सामान्य मेटीना लवो मां मन माने छे, અને તેના માટે કાવાદાવા ખેલે છે તેવા પ્રકારના સુખથી પર એટલે અલૌકિક( લેાકેાત્તર આનંદ)ને મેળવવાની ઇચ્છા હેાવાથી તે પર પણ કહેવાય છે. આવી રીતે શુદ્ધ આત્મગુણુમાં રમનારા આત્મા અર્થાંના યાગથી અનેકરૂપે જોડાએલા દેખાય છે. ।। ૨ । આવા આત્માએ અનુક્રમે ઉપદેશેલા ચેાગની આરાધનાવડે અયાગી થઇને असंगत ( अ ंत्य ) सर्वथी उत्कृष्ट ३३ निर्वाण (भोक्ष ) ने पाभे छे. २०. प्रशस्तिः श्रीमन्महाबोर जिनेन्द्र शासने प्रशस्तिपात्रं तपगच्छ पादपः । अनेकशाखाभिरसौ विराजते, सद्धर्मसुस्वादुफलप्रदायकः ||१|| तदीयसच्छा यसमाश्रितोऽभूच्छ्रीहीरसूरिर्जगदेकपूज्यः । पट्टे तदीये च परम्परातः संवेगिमुख्यो मुनिनेमसागरः ॥ २ ॥ तरपादपङ्केरुहपट्पदश्रीः, सम्यक्क्रियोद्धारविधानदक्षः । लक्षीकृताऽऽरमोन्नतिधर्मधीरो-निर्मानमोहो रविसागरोऽभूत् ॥ ३॥ तच्छिष्य मुख्यः सुखसागरः सुधो-श्चारित्रचूडामणिशान्तमानसः । व्यराजताऽखण्डितशुद्धभावनः सम्यक्त्वतत्त्वार्थविदां सुसम्मतः॥४ तत्पट्टपूर्वाचलतिग्मरश्मिः परः शतग्रन्थ विधायकोऽभूत् । योगीन्द्रपूज्यः क्षतकर्मराशिः कृतावधानः शिवदः क्रियायाम् ॥ ५ ॥ सर्वेषु जीवेषु समानभावः, श्रीबुद्धिपाथोनिधिसूरिवर्यः । यद्वाचनाम्भोनिधिमज्जनेन जातं पवित्रं जगदण्डमेतत् ॥ ६ ॥ 2 For Private And Personal Use Only
SR No.008686
Book TitleYoganubhavsukhsagar
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages469
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy