SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 33५ ) तदीय पट्टाम्बरभानुमाली, पर:शतग्रन्थविधानदक्षः । योगिप्रधानः श्रुतधर्मनिष्ठः कृतावधानः शुभतत्त्वराशौ ॥ ६ ॥ विशुद्धभावोऽजनि वुद्धिसागरः, मूरीश्वरो बुद्धिनिधानमुख्यः। पीयूपतुल्यानि वचांसि यस्य, निपीय सन्तोषमियाय भव्यः ॥७॥ तदीयपट्टे जितसागरोऽभूत, मूरीश्वरो स्वीयगुरुषभावात् । ग्रन्थाननेकान् व्यलिखद् यथामति,यच्चारुशीलः समतानिधानः।। तत्पट्टलक्ष्मी रुचिगं द्वितीयो बुद्धब्धिसूरीन्द्रपदाब्जसेवी ।। दधाति शिष्य स्वयमृद्धिसागरः मीश्वरः शास्त्रविदांवरेण्यः॥९॥ पानञ्जलाख्ययोगस्य, सारग्राहि विवेचनम् । व्यलेखि भव्यलोकाना-मुपकाराय सूरिणा ॥१०॥ तेन ताचिकभावेन, योगानुभवपूर्वकः ।। सुखसागरनामाऽयं ग्रन्थोयं यातु विस्तृतिम् ॥११॥ मङ्गलं भगवान् वीरो, मङ्गलं गणनायकाः । मङ्गल धर्मशास्त्राणि, मङ्गलं सूरिवाचकाः। ॐ शान्तिः ३ For Private And Personal Use Only
SR No.008686
Book TitleYoganubhavsukhsagar
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages469
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy