________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३८ )
वादीन्द्रद्विप भेदपंचवदनः काव्यं महार्थ वरं । यस्मिन् कुर्वति गिभिर्जडतया माघोsपि माधायते ॥ १७ ॥ यश्वाद्य संहननकाय इवाधिसे । गाढोपसर्गभरमस्पृह एव देहे || आदाय शोधिमधिपोsपि च योऽत्र षटपणमासान् परं च विक्रतीर्बहुशो मुमोच ॥ १८ ॥ छंदोलक्षणतर्कशास्त्रविविद्यालंकारवित्कोविदे | पृथ्वीराजसभे कुतूहलगृहे श्रीगुर्जरत्रावनौ ॥ तर्कन्यायवरोपपत्ति सहितैः सिद्धांतवाक्यैस्तथा । तत्त्वं प्रोच्य महीतले विधिपथं प्रोत्सर्पयामास यः ॥ १६ ॥ तत्पट्टपूर्वगिरिशृंगसहस्ररश्मिर्दोषांधकारहरणोऽपिमृदुः प्रकृत्या || श्रीमान् जिनेश्वरगुरुर्गुणवानुदीतो । धत्तेतरां जगति संप्रति तीर्थभारं ॥ २० ॥ यस्यप्रातिभसज्ज रज्जुसुपरिभ्राम्यन्मनोमंदर -- क्षुभ्यद्वाङ्मयसागरोत्थमनघं तात्कालिकं हेलया || नानालंकृतिवृत्तचारु र सवत्स्तोत्रादिकाव्यामृतं । धन्याः कर्णपुटैः पिबंति विबुधाश्चित्रीयमाणाश्विरम् ॥ २१ ॥ शिष्यव्याख्यानलब्धि जंगति निरूपमा भाग्यमेकातपत्र । रूपं कामानुरूपं वचसि मधुरता कुर्वती तिक्तमितम् || अक्षामा क्षांतिर रधरितजलधिः कापि गांभीर्यलक्ष्मी - धैर्यसौंदर्यमद्रेः सुरसरित इव स्वच्छता चास्ति यस्य ॥ २२ ॥ स्थाने स्थाने विहरति सति प्राणिबोधाय यस्मिंस्तुगैश्यंगैर्विविधजिनगृ है मंडिताभूद्धरित्री ॥ येनारब्धं विघटित पिकापि किंचित्कदाचि - ज्यायः पुण्यामृतनिधितया संघटेताचिराच ॥ २३ ॥ तद्विनेयै रुपाध्यायैः | श्री चंद्र तिलकाभियैः ॥ अकारि चरितं रम्य - मिदं, श्रोतृसुखावहम् ॥ २४ ॥ तपोमहानिशीथं यः । साधुवर्गेरवाहयत् ॥ अपिवत्पानकं नाहो । उपवासदिनेषु यः ॥ २५ ॥ तेनोढा शेषयोगेन । यहां रोपवासिना || महाक्रिया कृता बाल - वैयावृत्य विधायिना ॥ २६ ॥ गणिना नेमिचंद्रेण । सदा स्वाध्यायकारिणा ॥ पालितः पाठितोऽस्मि प्राक् । सामायिकश्रुतादिकम् ॥ २७ ॥
For Private And Personal Use Only