SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (3) वि. सं. १८८१ शाके १७४७ वैशाख सुदि ६ खौ श्रोशवाल ज्ञाति वृद्धशाखायां दोशी नीलचंद राजश्रीकेन श्री महावीर बिंबं कारापितं प्रतिष्ठितं च आणंदसोमसूरिभिः वि. सं. १९२१ शाके १७८६ माघ सुदि ७ दिने गुरुवारे राजनगर वास्तव्य पोशवाल ज्ञातीय वृद्ध शाखायां श्री भगुभाइ तत्पुत्र दलपतभाइ............... ....................राजयी सक्ष२ हुमाया छे, इसयतमा मार तेमनी भातानी शमी प्रतिभा छे. श्री अजितनाथ बिंब कारापितं प्र०........ वि. सं. १८८१ शाके १७४७ वैशाख सुदि ६ रविवारे मोशवाल ज्ञातीय वृद्ध शाखायां दोशी नीलचंद भार्या श्राविका कुशलबाइ श्री शान्तिनाथ बिंबं कारापितम् प्रतिष्ठितं च आणंदसोमसूरिभिः। वि. सं. १८८८ माह सुदि ५ दोशी रवचंद बादर तद्भार्या उजमबाइ तया श्री पार्श्वनाथ विवं कारापितम् । प्र० श्री आणंदसोमसूरिभिः દેશી ખુબચંદભાઈ વિસં. ૧૮૮૯ સુધી વિલમાન હતા. વિ સં. ૧૮૯૦માં તે મરણ પામ્યા. તે એંશી વર્ષના થયા હતા. વિ સં. ૧૮૬૬ના વૈશાખ વદિ છઠે શ્રી કષભદેવજીનું દેરાસર બંધાવ્યું તેમાં ઉત્તર દિશાના ગંખલામાં નીચે પ્રમાણે પ્રશસ્તિ લેખ છે – स्वस्ति श्री नृप विक्रमार्क समयातीत वि. सं. १८६६ ना वर्षे शाके १७३१ प्रवर्तमाने वैशाख मासे कृष्णपक्षे षष्ठी दिने गुरुवासरे श्री विजापुर नगरे वास्तव्य अोशवंश ज्ञातीय वृद्ध शाखायां दोशी राजसी भार्या देवबाइ तत्पुत्र दोसी नीलाचंद भार्या कुसलबाइ तत्पुत्र कुलोद्योतकारक दोशी खूबचंद भार्या सांकली तस्य धर्मात्मज भा० बादर स्तेन श्री नवीन प्रासाद कारापितः श्री For Private And Personal Use Only
SR No.008682
Book TitleVijapur Bruhat Vrutant
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages345
LanguageGujarati
ClassificationBook_Gujarati & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy