________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२८)
तत्त्वबिन्दुः
१ वध्यते अष्टप्रकारं कर्म येन तबंधनं । २ संक्रम्यतेऽन्य प्रकृत्यादिरूपतया व्यवस्थाप्यते येन तत्
संक्रमणम् । ३ उवय॑ते प्राबल्येन प्रकृतिस्थित्यादि यया जीववीर्यविशेष
परिणत्या सा उद्वर्तना ४ अपवर्त्यते इस्वोक्रियते स्थित्यादि यया सा अपवर्तना ५ अनुदयं प्राप्तं सत्कर्मालिक मुदीर्यते उदयावलिकायां प्रवे___ श्यते यया सा उदारणा ६ उपशम्यते उदय उदीरणानिधतिनिकाचनाकरणायोग्यत्वेन
व्यवस्थाप्यते कर्मयया सा उपशमना । ७ निधीयते उद्वर्तनाऽपवर्तनाव करणाऽयोग्यत्वेन व्यव__ स्थाप्यते यया सा नित्तिः ८ निकाच्यते अवश्यवेद्यतया निवध्यते यया सा निकाचना
योगस्वरूप ४०५ वीयांतराय कर्मना देशक्षयथी तथा सर्वक्षयथी वीर्य लब्धि
उत्पन्न थायछे. देशक्षयथी छद्मस्थने अने सर्वक्षयथी केवलीने लेश्या आश्रयी वीर्यना के भेद छे. सलेशीवीर्य अने अलेशीवीर्य. सलेशीवीर्यना बे भेदछे. १ अभिसंधिज २ अनभिसंधिन.
For Private And Personal Use Only