SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीवरंभक्ती कथा ॥ २७ ॥ 888888 www.kobatirth.org. प्रातर्निरीक्ष्य नलिनीदयितं सुतानं वीरं ग्रहाप्रसरमाश्रितपूर्वशैलम् पद्यसंकुचितमात्रकृतापराधा - चन्द्रोऽभिमानधनवानपतत्पयोधी निशाकरप्रभाभिश्च गतानि म्लानतां निशि । पङ्कजानि प्रफुल्लानि चकार सकलान्यसौ सहजसौरभोद्भ्राम्यद्भ्रमरगीतशोभिनी । उदिते तु दिनाधीशे स्मेरा जाता सरोजिनी निजांशुवेष्टिताम्प्रार्थी चुचुम्बार्कोऽतिरागिणीम् । लज्जयेव गयो श्यामा कापि मीलितलोचना तदैव मोदमापन्ना सारसिकाऽपि सत्वरम् । मदन्तिके समागत्य मामाऽऽद्धिदा दृढम् ततः साऽऽनन्दसम्फुल्ला स्नेहदृष्टया जयप्रदम् । उदन्तं कथयामास मामवीरा क्षिपङ्कजम् तस्या वचन विस्तारेऽलौकिकी रसभावना । साश्वसन्ती मुहमदात् प्रारेमे वाचिकक्रमम् चिराददृश्यतां प्राप्तः स्वामी तव प्रियस्वसः १ । अधुना सैव जातोऽस्ति मदीयदृष्टिगोचरः निरभ्रशरदचन्द्र इव ( तन्मुखमद्भुतम् ) रम्यं तदाननम् । प्रकाशते वृहत्कान्तिमण्डितं मण्डलान्वितम् भगिनि ! त्वं भव स्वस्था धैर्य घेहि निजात्मनि । अचिराते मनोऽभीष्टा कल्पना (सेत्स्यति ) ध्रुवम् । फलमाप्स्यति ॥७१६ ॥ इत्यन्तस्या मुखाद्वाक्यं निशम्याऽमृतसोदरम् | सुखवारिमुचो वृष्ट्या बभ्रुवाऽहं परिप्लुता अप्रमेयप्रमोदेन सारसिकां प्रियङ्करीम् । समालिङ्गय सधैर्याऽहमपृच्छमादरादिति सखि ! मत्स्वामिनो रूपमधुना कालयोगतः । विपर्यस्तं कथं भद्रे ! स्वयाऽसावुपलक्षितः ।। ७१५ ॥ For Private And Personal Use Only ॥ ७०७ ॥ ॥ ७०८ ॥ ।। ७०९ ।। ॥ ७१० ॥ ॥ ७११ ॥ ॥ ७१२ ॥ ॥ ७१३ ॥ ॥ ७१४ ॥ ॥ ७१७ ॥ ।। ७१८ ।। ॥ ७१९ ॥ Acharya Shri Kassagarsuri Gyanmandir REEEEEEEEE ॥ २७ ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy