SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra CIROCC**** RRRRRR www.khatirth.org जिनेश्वरोदितं दानं प्राधान्यं भजते ध्रुवम् । धर्मकल्पद्रुमस्यैषा मुख्यशाखा प्रकीर्तिता तच्च सद्गतिदं प्रोक्तं सर्वदुःखोपशामकम् । यथाविधि यथाशक्ति विधेयं समचेतसा पात्रे शुद्धात्मने वित्तं दत्तं स्वल्पमपि श्रिये । दत्ते स्निग्धानि दुग्धानि, यद्भवां चारितं तृणमू अस्माकं कौमुदीपर्व धनव्ययकृतेऽभवत् । दानाय शुद्धिहेतोच धर्माराधन देत वे सायंकाले मया शोभां नगरस्थ निरीक्षितुम् । दृष्टिः प्रसारिता दुःखसंमिश्रा दूरगामिनी सहस्ररश्मिभगवान् स्वकीयकिरणावलीम् । संहृत्याऽदृश्यतां प्राप निमज्ज्य सागराम्बुनि उषादेव्या समं नूनं चिरकालनिवासतः । व्याकुलमानसो जज्ञे विच्छायवदनेऽपि च सायंकालमहिष्याश्च सन्ध्यादेव्याः समीपगः । निश्चिन्तमानसस्तस्थौ तदीयशान्तिपत्तने जना इत्थं वदन्त्येके दीर्घाऽऽकाशप्रयाणतः । श्रमेण रक्तसौवर्णरश्मिमालाविभूषितः वीर इवाभवद्भानुर्भूमिदेवीक्रमाऽम्बुजे । लीनस्तमिस्रया जीवास्तमसाऽऽवेष्टितास्ततः यदस्माकं गृहस्यासीन्मुख्यद्वारस्य शोभनम् । अङ्गणं राजमार्गस्याप्यभूषणमद्भुतम् तत्रोतमोपकरणवेष्टितालेख्यमालिकाम् । लोकान् दर्शयितुं सर्वा मुक्तवत्यहमादरात् तासां संरक्षणायैव मद्दुःखसुखभागिनी । सखी मे बल्लभा सार-सिका नियोजिता मया मनुष्यभवमापन्नः स्वामी मे पूर्वजन्मनः । तच्छुद्ध्यर्थं मया युक्ती रचितेयं सुगोपिता For Private And Personal Use Only ॥ ६१३ ॥ ॥ ६१४ ॥ ।। ६१५ ।। ॥ ६१६ ॥ ॥ ६१७ ॥ ।। ६१८ ।। ॥ ६१९ ॥ ॥ ६२० ॥ ॥ ६२१ ॥ ॥ ६२२ ॥ ॥ ६२३ ॥ ॥ ६२४ ॥ ।। ६२५ ।। ॥ ६२६ ॥ *888**888*88888CERCCC Acharya Shri Kailasagarsuri Gyanmandir
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy