SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 28488888********TEES www.kobatirth.org मन्दिरेषु जिनेन्द्राणां मूर्तीनां सन्निधौ तथा । सुवर्णमणिरत्नानामुपदा विहिताऽऽदरात् दानं सदा फलत्येव सदानस्य फलं शुभम् । असद्दानं तथा लोके फलं दत्तेऽशुमं सदा तपस्विज्ञा निसाधुभ्यः प्रदानं फलमुत्तमम् । प्रदत्ते तेन दुःखानि नश्यन्त्यैहिक जन्मनः " जैने धर्मे प्रथितमनसां शुद्धचारित्रभाजां सत्साधूनां विहिततपसां पात्रदानं तदेव । शुद्धाद्वारप्रवितरणकं यच्छुभोद्भूतभावात्, तत्वज्ञैस्तच्छुभफलकरं दानमावेदितं हि " पात्रे यच्छति यो नित्यं निजशक्या सुभक्तितः । सौख्यानां भाजनं स स्याद्यथा धन्योऽभवत्पुरा " " उत्तमपत्तं साहू मज्झिमपत्तं सुसावया भणिया । अविश्यसम्मदिट्ठी जहन्नपत्तं मुणेयव्वभू धर्मध्यानवत समितिभृत्संयतया रूपानं, व्यावृत्तात्मात्र सहनरतः श्रावको मध्यमं तु । सम्यग्दृष्टिर्वतविरहितः श्रद्दधानः स्याज्जघन्य-मेवं । त्रैधा जिनपतिमते पात्रमाहुः श्रुतज्ञाः केसि च होइ वित्तं केसिपि उभयमन्नेसिं । चित्तं वित्तश्चपत्तञ्च तिनि पुन्नेर्हि लब्मंति " देयं स्तोकादपि स्तोकं नव्येऽपेक्ष्यो महोदयः । इच्छानुसारिणी शक्तिः कदा कस्य भविष्यति दीनादिभ्योऽधिकः कश्चिन्मानवेभ्यो हि धार्मिकः । दानं करोति नो व्यर्थं जायते क्वापि भूतले दानस्य पश्चैव विभूषणानि तथैव तदुषणपञ्चकञ्च । सभूषणन्तत्सुगति प्रदत्ते सदूषणं दुर्गतिमावनोति " आनन्दाश्रूणि रोमाञ्च बहुमानं प्रियंवचः । तथाऽनुमोदना पात्रे, दानभूषणपञ्चकम् For Private And Personal Use Only ॥ ५८८ ॥ ।। ५८९ ।। ।। ५९० ।। ॥ ५९१ ॥ ।। ५९२ ।। ॥ ५९३ ॥ ।। ५९४ ।। ।। ५९५ ।। ।। ५९६ ।। ।। ५९७ ॥ ॥ ५९८ ॥ ।। ५९९ ।। *************** Acharya Shri Kaissagarsun Gyanmandir
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy