SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री तरंगवती कथा ।। १८ ।। www.kobarth.org भगिनि ! स्फुरितोदन्ते ! धैर्ये धेहि विशेषतः । त्वयि धर्ममनीषायां देवस्तुष्टो भविष्यति प्रसन्ने दैवते स्वामिदर्शनं ते भविष्यति । दुर्लभं कि मनुष्याणां धर्मध्यान विधायिनाम् वचांसि सान्त्वनस्यैवं कथयित्वा मदन्तिके । सारसिका प्रयत्नेन शुचमत्याजयन्मम ततोजलं समानीय प्रमार्ण्य लोचनाश्रु सा । मृदुवाक्यप्रयोगेणाकरोन्मां स्वस्थमानसाम् पश्चादहं तया सख्या समेता कदलीगृहात् । निसृत्य प्राप मन्मातुरन्तिकं श्रितयोषितः कासारस्य तटे शुद्धे संस्थिता जननी मम । व्यवस्थामकरोच्छ्रेष्ठां स्नानाय सर्वयोषिताम् तत्समीपस्थिताया में लोहिते लोचने मुखम् । विच्छायश्च विलोक्याऽऽशु साादद् व्याकुलस्वरा किमिदं पुत्रि ते जातमुद्यानानन्दमेलने । किं दुःखं तव चित्तेऽस्ति ग्लानमालासमं मुखम् विषादेन विनिष्कामदश्रक्लिभे विलोचने । मार्जयन्ती पुनश्चाहमत्रत्रं मातरं प्रति मात मस्तकं दुःखात् पीड्यते किं करोम्यहम् । माता मामवदच्छीघ्रं पुत्रि ! याहि गृह प्रति आगच्छामि स्वया सार्द्धमहमप्यात्मजे शुभे । मद्गृहस्य रमा रम्या कथमेकाकिनी वजेः मयि स्नेहवशात्तूर्णं त्यक्त्वा योषाकदम्बकम् । गृहं गन्तुं समारेमे विलम्बेऽनिष्टश किनी सामन्दस्वरतोऽवोचनितामण्डलं निजम् । स्नात भुङ्क्त यथेश्च गृह्णीत सुमसौरभम् सर्वमुद्यानिकाकार्यं समाप्यानन्दपूर्वकम् । समागच्छत सर्वेणं परिवारेण संयुताः For Private And Personal Use Only || ४७० ॥ ॥ ४७१ ॥ ।। ४७२ ।। ॥ ४७३ ॥ ॥ ४७४ ॥ ।। ४७५ ।। ॥। ४७६ ।। ॥ ४७७ ॥ ।। ४७८ ॥ ।। ४७९ ॥ ॥ ४८० ॥ 11 868 11 ॥ ४८२ ॥ ॥ ४८३ ।। Acharya Shri Kailasagarsun Gyanmandir 18188 888888888888888888 ॥ १८ ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy