SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Acharya hasarten Gym SEEEEEEEE विचित्रमधुरध्वानैः श्रोत्रश्च हृदयाम्बुजम् । मोदयन्ती तथाऽजसं वीनामम्बरचारिणाम अन्योन्य सुखमिरछन्तावकैकमनुसारिणी । साध क्रीडा प्रकुर्वाणावावां न कापि विच्युतौ पागारतडागेषु सरित्सु सैकतेषु च । विपिनेषु तथा सत्यस्नेहलः सहचारिणी अकार्य क्रीडनं यत्र तत्र निर्मानताजु । विशुद्धमानसौ मन्द मन्दं क्षेमकरौ मिथः अन्यदाऽऽवां सहोत्पार्जलचारिविहङ्गमैः । गङ्गाम्बुसंभृते रम्ये कासारे मुदितौ स्थिती तावत्सूर्यातपातप्तो वनचारी मतङ्गजः । स्नातुकामो नदीतीरे वेगेनाऽऽशु समागतः नरेन्द्रमाग्यवत्तस्याऽचलता श्रवणो मुहुः मृदङ्गबद्ध्वनिश्चापि निःससार धनैः शनैः कदाचिद्राक्षसप्रख्यः सोऽतिमीतिप्रदायकम् । मेघनादसमं नादं चक्रिवान चक्रवद् भ्रमन मदवारिस्रवद्गण्डः शुण्डादण्डमितस्ततः । भ्रामयन कापि बभ्राम जलक्रीडाचिकीर्षया सप्तच्छदसमानेन मदगन्धेन सर्वतः । दिशः सुरमयामास चतस्रः स मरुद्धतात् तत्पश्चात् कुञ्जरो मत्स्तटात्तस्या रयाकुलः । वतीर्णश्च पिपासातैः पयःपानविधित्यया सैकते पादपद्धत्या गङ्गायाः कटिमेखलाम् । रचयन्निव सद्भक्या गजेन्द्रः स व्यलोक्यत उदधर्महिषी रम्या गङ्गा तस्माद्भयाकुला । कल्लोलान स्वान समादाय धावन्तीव व्यदृश्यत पीतवारिस शुप्डेन फूत्कृत्योच्छालयन जलम् । वादलाच्छादितां चक्रे सरितं तां क्षणागजा ॥ ३४९॥ ॥३५०॥ ॥३५१॥ ॥ ३५२॥ ॥ ३५३॥ ॥३५४॥ ॥ ३५५॥ ॥३५६॥ ॥ ३५७॥ ॥३५८॥ ॥ ३५९ ॥ ॥३६० ॥ E EEXXSEX For Private And Personale Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy