SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ भीतरंगवती कथा ॥१४॥ 11३६२॥ 4॥ ३६३ ॥ ॥३६४॥ | ३६६ ॥ SEXXXXXXXXXXXXXXXXXXX ततोऽगाधे प्रवाई स प्रविष्टोऽधस्तले मुदशा । करेग निजपृष्ठे चावायत् तत्प्रवाहकम् आपगायास्तरङ्गान स तथोड्डायितवान् महात् । अस्मदाश्रितकासारमागतास्ते समन्ततः करो/करणादोष्ठजिह्वाभिर्विवृताननम् । अञ्जनाद्रेः सुशोभायां जिगाय सैन्दुरी दरीम् मदीयस्वामिना सार्थ सावधाना नभस्तलम् । त्वरितमग त्रस्तविहगान्तवत्तदा ततो नद्या विनिःसृत्य कुञ्जरो निजामनि । यथेच्छाऽतिविश्वस्तो गच्छति मदराजितः तदानीं पुष्पमालाभिभूषिताङ्गो धनुर्धरः । यमदूतसमस्तत्र युगाऽऽखेट आगतः अनुपानक्रमो व्याघनखरो दीवटेष्ट्र कः । अतीवडगावः स ददृशे चित्रलोचनः दृढशिलातलोरस्कः प्रत्यश्चेव करावुभौ । धनुषो बचाद् दीवा भोगिभोगसमाकृती तस्य श्मश्रुग्भूद्रक्ता स्निग्धकान्तिविशेषतः । विदीष्ठियुगस्यापि बलिष्ठां समधिष्ठितम् प्रचलन्मस्तकं तस्य किञ्चिद्वक्रकचाचितम् । केशान्ता नागजिह्वाभा अलक्ष्मन्त च दूरतः तिग्मांशुरश्मिजालेन संतप्तावपुराकृतिः । तपासीच्छयापला भूरिभूरिशोथेविराजिनः तस्मात् स राक्षपाऽऽकार: पृष्ठबद्धतुणीरकः । यमदूत इस क्षुइचेष्टितोऽलक्ष्यत ध्रुवम् पर्यधत्त शरीरे म व्याघ्रचर्म भानकम् । मपीकजजरेखाभिरिव लाञ्छितमन्तरा व्याधः स तं गजं दृष्ट्वा तामेकं समाश्रयत् । धाविना विपदुन्पनी, समारोहममीहया ॥ ३६८॥ ।। ३६९ ॥ ॥ ३७०॥ ॥३७१॥ ॥ ३७२ ॥ ॥ ३७३॥ 4॥ ३७४ ॥ EXXXEXXXX ॥१४॥ For Private And Personale Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy