SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ बीतरंगवती कथा ॥ २७९ ।। ॥ २८० ॥ 来来来来来来来来来不重要事 अनेकजातिपुष्पाणि, व्यकसन तत्तडागके । उद्यानभूषाभूतानां सरस्तटविलासिनाम् विहगानां कलवान-नादिता सकला स्थली । सरघाभिश्च सर्वत्र, व्याप्तोद्यानधराऽभवत् । रक्तानि पुष्पाणि विभातकालं श्वेतानि पुष्पाणि निशाकराभाम् । नीलानि पुष्पाणि च वादेलानि, संस्मारयन्ति स्म मनीषिणां द्राक् सरघाणां च हंसाना-मव्यक्तध्वनिभिर्भृशम् । अन्तरिक्षमभूद् व्याप्त. समन्तादिक्षु विस्तृतैः सरस्तरङ्गवृन्दोषु, कुसुमानि मरुद्गणैः । दोलायन्ते स्म कृष्टानि, विचित्रवर्णमानि च प्रजल्पन्तश्च कारण्डा-रथाङ्गमिथुनानि च । सितच्छदधरा हंसा-अदृश्यन्त मया तदा पीताम्बुजरजोलुब्ध-सरधामण्डलानि च । सुवर्णभाजनस्थानि, नीलरत्नानि वा बभुः कार्यासस्वच्छसत्पक्षाः, सकतक्रीडनोत्सुकाः । शरद्धास्य समं स्वीयं, हास्य व्यामिश्रयभिव ततोऽहं चक्रवाकानां, स्नेहसंबद्धचेतसाम् । मिथः प्रेम्णा प्रसिद्धानां, मिथुनानि व्यलोकयम् पीतवर्णानुषङ्गेण, रक्ताङ्गाश्चक्रवाककाः । रमणीस्तनसादृश्य, दधुः कय्रवर्णकाः कासारे रक्तवर्णानि, स्निग्धपत्राणि यानि च । विष्टराऽऽभानि तेष्वेते, चक्रवाका विशश्रमुः कियन्तश्च कियत्पत्रा-सनेषु लोहिताङ्गकाः । स्थानाः स्नेहतो लुब्धाः सञ्जाता इव संस्थिताः स्वकीयवनितास्नेह, पोषयन्तः समन्ततः । श्रमदाभिः समं सङ्गो-देहिनां जायते प्रियः ॥२८१ ॥ ॥ २८२ ।। ॥ २८३ ॥ ॥ २८४ ॥ EXXXXXXXXXXXXXXXXXXXXXXXXXX ॥ २८६ ॥ ॥ २८७ ॥ ॥ २८८॥ ॥ २८९॥ ॥ २९ ॥ ॥ २९१ ॥ | ॥११॥ For And Persone Oy
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy