SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ कोडच्चकवाकयुगलचके नानातडागारिवृते गंगालालङ्कारभूते महति सरोवरे गाढावगाहाऽमिलापवन्यकरिंग प्रदोषे यदा तज्ज लपातनहानिनादेन मयेनोक्रोशन्तः पक्षिगो नमस्वडयन्त तदा लयोकत्व निशिशरावात चके, स शरोव्यावस्याऽशलइस्ततया गजमस्पृश्योडीनं चकाक जवान । सायकच्छिनावश्वकागो भनौ पात । तदुपरी पानी सारसी करुगतारस्वरेण भृशं विललाप । कृष्पमाणे बाणे मृतं चक्रविहगमवगत्य व्याधरचिवायां विज्ञायां निम्त्य समपि सह पत्या मनसावकार निक्षप्यादृशं लोकोत्तररागमवलोक्प लुब्धः परं पश्चात्तापं च विललाप असह्यजीवनानुभान देवगुरुपान्तरणोकस्य तसाने विद्यापामात्मानमपि जुहोति स्म मरणकाजकृपक्षमायाचनया वाराणस्यां धीमा भेष्ठिनां गृहे जन्म लेभे पिरवद्रयमा नाम्ना परिचितः शिक्षिवसकरमजाकोला कमेग भवितव्यता याचौरादिजाताभिरुचिम्टाको बा । कदाचा राजाधिकारिगो ग्रहीतुं वमनुदुद्रुवुः माया तदा स क्षारोकवनेऽन्तर्धत्त लोके तिरस्कृतः । गत्वाष्टीं चौपालोमविविय तेषु संगत महालौधिको जातः पल्लीपतेः प्रोतिमास द्य सेनापति सोचकार । गंगातटे श्रेष्ठितनयोजनातीय देसमोः सासमाहत देवीरलिकृते रक्षा ने मुकः त्रासपीडि सतया तरंगात्या निवासासोऽन्पानु देश कयमानां सयां निशम्य करसमावोऽपि जासमूच्छनिगरं भानावनातिस्मृति: गुहात उन्मोच्य वनानिष्कास्य निभामार्गपारोप्य तौ स्थानान्तरं जगान उतारा गया शहरमुखोयाने श्रोसामजिनादर्शनं कृत्वा दर्शनबन्दनादिभिर्मुनिसमाजपानिध सेवमानः श्रादेशःराम्यापरयादी जबाइबिजारोप5. धिक पूर्व विज्ञानः सहमुनिपरिवारेण कौशाम्मा उद्याने श्रेष्ठ पादपावसात्याने तस्यौ। सवसनविहारापतबामगौ तनातोपदेश For Private And Personale Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy