SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Acharya hi s agarten Gyomande भीमरंगवती कथा ॥३ ॥ REKKREENKOREAKKKKARIRKER तदर्शनं कृत्वा भक्त्या नमताम् । धर्ममुपदिशतो गुरोरात्मबोध " प्रमाणन्याऽमितात्मसिद्धिकाटकसम्परत्वचारित्रमोक्षस्थानसम्म न्धिबोधं श्रुत्वा जातवैराग्यौ मातापित्रोरन्तिके आभूषणानि वर्गेण साकं प्रेष्य प्रेष्य सर्वविरतिचारित्रमाङ्गीचकनुः पित्रोनोहापनयनार्थ पद्मदेवमुनिगग्योपदेशं वितीर्य सम्मतिमासादयत. निरुद्देश्यं च विजहार । धर्मबोधकगुरुमहागजे। महावीरप्रभुरदहस्तलभदीक्षायाः मुख्यमाच्याश्चन्दनवालायाः शिष्यायै सुव्रतापवतिन्दै साग्रहसूचनापूर्वक समर्पिता नवदीक्षितःसाध्वीतरंभक्ती सुब्रताप्रवर्तिन्षया समं कौशाम्भ्यां नानाचारुदारुनिर्मितं स्वाध्यायसाधनभूतं नवनिनीनामध्ययनघोषप्रतिनिनादितं भव्यमुपाश्रयं जगाम जपतपःस्वाध्यायधर्मकृत्ये प्रयतमाना चरणकरणात्मिक शिक्षामासादितवती । गतेऽथ कियतिलेन ग्रामानुग्राम विद्वत्य राजगृहनगर समागतवती। अनेकश्रीमच्छद्धालुभावकश्राविकासेवितं धर्मानुरागिजन क्रियाकलापसूचितधर्मराज्य तन्नगरं राजेश्वरः (अशोकचन्द्रकोणिकः श्रीमन्महावीरस्वामिचरणावुपासीनः शास्ति स्म । तत्र नगरे षष्ठपारणाया गवेषणायै श्रद्धापरायणायाः सद्गुणानुगगिण्यामद्रिकमाविन्याः श्राविकाया धनपालश्रेष्ठिनः परन्याः सोमाया गृहमगच्छन् । संयतात्मनो धर्मवार्तामन्तरेण व्यर्थ केनाऽपि सह विकथा प्रसंगे नोत्सइन्ते तथापि धर्मोपदेशं प्राय॑माना चोपदेशं चकार । साध्व्याः शान्तौजस्विनीमाकृति देवदुर्लम सौन्दर्य सरलस्वभावं ललितलावण्यं निरीक्ष्य तज्जीवनवृत्तान्त श्रवणोन्मुख्या श्राविकया सोमया कृताऽम्यर्थना धर्मलाममवगत्य संक्षेपेण स्ववृतान्तं भावयितुं प्रवृत्ता तपटवणेन प्रबुद्धा सोमादेशवतिरूपवतानि लेमे तत्तरुणानुचयोंऽपि यथाशक्ति व्रतानुसारितामागत्य कृतसम्मक्ततत्वाधानासम्यक्त्वमासेदुः षणमात्रमपि साधुसमागमसंसारतारको भवतीति बुढ्या धर्मपरिणामम् मनसि मोदमाना। **KKKAKKAREEK ३ ॥ For Private And Personale Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy