SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Achh aun Gym ॥२२७६॥ ॥ २२७७॥ ॥ २२७८॥ REXXXXXXXXXXXXXXXXXXXXX इत्थं द्वादशवर्षाणि संसारमोहनाशने । व्यतीतानि समाङ्खानामभ्यासकरणे तथा सम्यगज्ञानयमाभ्यां हि कुर्वे यत्नमहनिशम् । निःश्रेयसाय सोत्साहमहत्सन्दर्शितेऽध्वनि भव्येभ्यो मानवेभ्योऽपि धर्म सर्वार्थसिद्धिदम् । दिशन श्रेष्ठतम समौ पर्यटामि निरन्तरम् "संसारत्याग-आत्मसाधना च"॥ खेदोत्पत्तिकरोऽस्माभिर्वृचान्तोऽयं यदा श्रुतः । पूर्व सोढं तदा दुःखं कृत्स्नं नवमजायत तदानीं साऽश्रुनेत्राभ्यां वीक्षितं च परस्परम् । अमृतो चविषेवेति साधुः साचर्यमीक्षितः पापीयानप्ययं पूर्व व्रतेन क्षीणकल्मषः । तस्मादःखग्रहाणाय नूनं कार्य तपोऽधुना अनुभूतानि दुःखानि चाऽस्माकं स्मृतिमाययुः । स्नेहक्रीडाविलासेषु विरागोऽभूद् यथा विषे सम्यक्रियाविधानेन पवित्रचेतसो मुनेः । तस्य पादम्बुजद्वन्द्व सद्भक्त्या पतिता वयम् पुनरुत्थाय संयोज्य हस्तौ मालस्थले ततः । प्राणत्राणकरः पूर्वमथो मित्रं न्यगादि सः यचक्रवाकयोयुग्ममुद्धतं स्तेनकन्दरात । त्वया मानुष्यके धीमॅस्तदावा स्वयमेव हि । यथा समर्पिताः प्राणांस्तथैव दुःखतोऽधुना । मोक्षदोऽपि भवाऽमाकं त्वमेव शरणार्थिनाम् मृत्युदुःखं च यत्राऽहर्निशमावर्तते मुहुः । संबन्धशृङ्खलारूपो भवोऽस्माँस्तापयत्यलम् ॥ २२७९॥ ॥ २२८०॥ ॥ २२८१ ॥ ॥ २२८२॥ ॥ २२८३ ।। ॥ २२८४॥ ॥ २२८५॥ ॥ २२८६ ॥ ॥ २२८७॥ 多彩塞塞塞塞塞量集第塞車来来来来来来来赚 For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy