SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ShriMahiyeJain AradhanaKendra Achh aun Gym 3. थीवरंगवती कया ॥९१॥ ततो मे साधुना तेन जन्ममृत्युभयच्छिदा । आमोद्धारकरी दीक्षा प्रदत्ता मोक्षदायिनी ॥ २२६४ ॥ गतभवकृतभूयस्त्यागवैराग्यबीजात, इह भवभवदुरबानसम्यक्प्रकाशात् । भवमविगुरुराजप्राप्तकारुण्यशिक्षा, उपशमगुणभाजा किं विधत्ते न दीक्षा ॥ २२६५॥ वीतरागोदितः साधुधर्मः स निर्मलः स्मृतः । कामक्रोधारिसंहर्ता पश्चमहावतात्मकः ॥ २२६६॥ श्रमणप्रतिबोधसंस्कृतान् स्थविराम्नातमुनिक्रियाविधीन् । गुरुराजमुखश्रुतानहं हृदये स्थापितवान् विवेकतः ॥ २२६७ ॥ ततस्तस्य रहस्य सविनयः सुष्ठु भाषणम् । प्रतिक्रमणमाचार: प्रत्यारूपानादिकं तथा ॥ २२६८॥ यथाविधि को छत्वा गुरुणाई सुशिक्षितः । ततो जैनागमाम्यासो विदितः क्रमतो मया ॥ २२६९॥ प्रथमं तेषु पदवियत प्रथितान्युत्तराख्यया । ब्रह्मचर्यादि धर्मायाऽध्ययनान्यपठं गुरोः ॥ २२७०॥ अथाऽऽचारजपत्राणां नवाप्यध्ययनानि वै । मुक्तिमार्गप्रबोधाय क्रमेणापठिषं मुनेः ॥ २२७१ ॥ ततः सूत्रकृदाकं च स्थानाङ्गसमवायकम् । शास्त्राण्येतान्यधीतानि सविधि स्थिरया मया ॥ २२७२ ॥ ततः कालिकसूत्राणि ग्रन्याश्चास्गगता अपि । अधीताः पूर्वसिद्धान्ताः स्फुटमेकैकशो मया ॥ २२७३ ॥ नवपूर्वाः सुविस्तीर्णा लब्धा दृष्टिप्रकाशकाः । सापेक्षाश्च मिथो द्रव्यगुणभावविशेषकाः ॥ २२७४ ॥ तेनैव जगतस्तत्वं जनिस्थितिव्ययात्मकम् । विज्ञातं सकलं कि नो ज्ञायते ज्ञानतोत्र वै ॥ २२७५॥ 東術前術前術開開開開開開開開開 ॥९ ॥ For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy