SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीवरंगवती कथा ।। ९२ ।। www.khatirth.org मुमुक्षा वर्ततेऽस्माकं सर्वथा भवतारिणी । तीर्थकुदर्शितं मार्गमावां नय दयामय ! साधुत्वे निरवद्यं च शासनं यदनेकधा । आवयोः शम्बलं भूयाद्यात्रार्थं व्रजतोहि तत् संयमी सोदच्छान्तो यो धर्म कुरुतेऽनिशम् । सोऽवश्यं सर्वदुःखेभ्यो मुच्यते नैव संशयः पुनर्जन्मादि दुःखानि भवान्वों विविधानि चेत् । पीडयन्ति सदा युष्माँस्तर्हि स्वार्थ विमुचत मोक्षदां च तपश्चर्या समाचरत संततम् । व्रतादेव नरा लोकद्वये सिद्धि भजन्ति दि जानात्येव जनश्चैतन्मृत्युर्वै प्राणिनां ध्रुवम् । कदाऽऽगमिष्यतीत्येवं नैव वेत्ति विमूढधीः तस्माद्यावत् स नायाति तावद्धमं समाचरेत् । गर्जत्यस्मिन् समायाते तपश्चर्या न सिद्ध्यति यावत्स्वास्थ्यं शरीरस्य यावच्चेन्द्रियपाटवम् । तावदेही विमुक्त्यर्थमुद्योगं कर्तुमीश्वरः जीवित चञ्चलं लोके नैकविभृतं च तत् । तद्विश्वासो न कर्तव्यो धर्मः कार्योऽविलम्बतः न दुःखं न च मृत्युश्चेत् धर्मोपेक्षा तदा वरम् । मृत्युप्राप्तिरवश्यं चेत् तदाऽऽलस्यं क्षतिप्रदम् तस्मात्स्त्रस्थं शरीरं स्पशच्छक्तिश्चास्खलिता भवेत् । तावदात्मोद्धृतेः कार्य विधातव्यं मनीषिभिः तेनैव जन्मसाफल्यं जायते हि शरीरिणाम् । धर्महीना महीपृष्ठे चरन्ति पशु सम्मिताः निशम्येति मुनेर्वाचः संसारक्षोभकारकः । नातोऽस्माकं पवित्रं च जीवनं कर्तुमुद्यतो For Private And Personal Use Only ।। २२८८ ।। ।। २२८९ ।। ।। २२९० ।। ।। २२९१ ।। ।। २२९२ ॥ ॥ २२९३ ।। ।। २२९४ ॥ ।। २२९५ ।। ।। २२९६ ॥ ।। २२९७ ॥ ।। २२९८ ।। ॥ २२९९ ॥ ॥ २३०० ॥ Acharya Shri Kassagarsun Gyanmandir 9881 १९२ ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy