SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ www.kobatrih.org इक्ष्वाकुराजवृषभो वृषभोपमो यः, चूडामणिनिजकुलोद्भवमानवानाम् । शौर्यादिसद्गुणकदम्पकराजमानो, लीलालसन्समभवदू वृषभः क्षितीशः ॥ २२३४॥ सुमङ्गला सुनन्दा च प्रिये तस्य वमूवतुः । तथाऽजापानका पुत्रा जजिरे भरतादयः ॥ २२३५ ॥ हिमाचलं समारम्य सागरान्तमहीपतिः । जन्ममृत्युविमुक्यर्थ स यदा त्यक्तवैभवः ॥ २२३६॥ तपस्तेपे तदैतस्य वृक्षस्याधः स्थितोऽमलम् । अनन्तं केवलज्ञानमक्षयं च समासदत ॥ २२३७॥ तेन स्थानमिदं पुण्यमुत्तमं चामवद् भुवि । अतएवाऽधुनाऽप्येतत् पूज्यते भावतो जनैः ॥ २२३८॥ तुङ्गेऽस्मिन देवभवने तस्यैवाऽदिजिनेशितुः । मूर्तिः प्रतिष्ठिता भव्या भवतारणनौरिव ॥ २२३९ ॥ निशम्यैवं मयाप्येतद् वृक्षस्य वन्दनं कृतम् । युगादिदेवमृति च प्राणमं स्तुतिपूर्वकम् ॥ २२४०।। प्रथमं पृथिवीपालं प्रथमं मुनिपुङ्गवम् । प्रथमं तीर्थकर्तारं जिनेन्द्र तं स्तवीम्यहम् ॥ २२४१॥ " त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं, साक्षाद् येन यथा स्वयं करतले रेखात्रयं साङ्गुलि । रागद्वेषभयामयान्तकजरालोलत्वलोभादयो, नालं यत्पदलवनाय स महादेवो मया वन्द्यते । ॥२२४२ ॥ यः स्मर्यते सर्वमुनीन्द्रवृन्दर्यः स्तूयते सर्वनरामरेन्द्रैः । यो गीयते वेदपुराणशास्त्रैः स देवदेवो हृदये ममास्ताम्।। २२४३ ।। यो दर्शनज्ञानसुखस्वभावः समस्त संसारविकारबाह्यः । समाधिगम्यः परमात्मसंज्ञः स देवदेवो हृदये ममास्ताम्।। २२४४ ।। RRRRRRRRRRRRRRRRRRR) For Private And Personal Loe Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy