SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीवरंगवती कथा ॥ ९० ॥ www.khatirth.org निषदले यो भवदुःखजालं निरीक्षते यो जगदन्तरालम् । योऽन्तर्गत योगिभिरक्षणीयः स देवदेवो हृदये ममास्ताम् ॥ २२४५॥ ॥ २२४६ ॥ " ऐन्द्रश्रेणिनता प्रतापभवनं भव्याङ्गिनेत्राऽमृतं सिद्धान्तोपनिषद्विचार चतुरैः प्रीत्या प्रमाणीकता । मूर्त्तिः स्फुर्त्तिमती सदा विजयते जैनेश्वरी विस्फुरन्मोहोन्मादधन प्रमादमदिरा मत्तैरनालोकिता " किं कर्पूरमयी सुधारसमयी पीयूषतेजोमयी, कि चूर्णीकृत चन्द्रमण्डलमयी कि भद्रलक्ष्मीमयी । fit essaदमयी कपारसमयी कि साघुमुद्रामयी, अन्तर्मे हृदि नामूर्त्तिरमला नाग्भावि किं किं मथि ||२२४७ | धन्या दृष्टिरियं यया विमलया दृष्टो भवान् प्रत्यहं धन्यासौ रसना यया स्तुतिपथं नीतो जगद्वत्सलः । धन्यं कर्णयुगं वचोऽमृतरसः फोतो मुदा येन ते, धन्यं हृत् सततं च येन विशदस्त्वनाममन्त्रो धृतः ये मूर्ति तव पश्यतः शुभमयीं ते लोचने लोचने, या ते वक्ति गुणावलीं निरुपमां सा भारती भारती । या ते न्यश्चति पादयोर्वस्दयोः सा कन्धरा कन्धरा, यचे ध्यायति नाथ ! वृत्तमनधं तन्मानसं मानसम् " || २२४९ ॥ ।। २२४८ ।। ।। २२५० ।। स्तुत्वेति बहिरागत्याऽऽरामशोभां व्यलोकयम् । तावदशोकवृक्षस्य तले निलमानसः पद्मासन स्थितः कोऽपि मुनिर्ध्यानपरायणः । मया दृष्टः स्वनासाग्रदृष्टिः शान्तिमयः शुभः वशीकृतेन्द्रियग्रामः सर्वसंकल्पवर्जितः । आत्मसंयमलीनात्मा मव्यकान्तिविराजितः विनिर्यदुरुतेजसा शमित दुर्मनश्रेष्टितः स्वजातिरिपुता त्यजद्वनचरैरलं वेष्टितः । For Private And Personal Use Only ।। २२५१ ॥ ।। २२५२ ।। 38XXX Acharya Shri Kassagarsuri Gyanmandir ॥ ९० ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy