SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ShriMahanandain AradhanaKendra Acharya:shaKailassagarsunGyanmandir FORIHARIWww मानापमानयोस्तुल्य मानसश्च सदा भवेत् । विचिन्त्यैवमया गत्वा वैराग्बादुतरां दिशम् । ॥ २२१६॥ सारस्यनिधूतसमग्रदोषो जातो महान्मे विरवेविचारः । जिनेन्द्रदेवं शरणं विधाय तत्पादपूतां दिशमाश्रितोऽहम् ।। २२१७ ॥ तदाश्रये शान्तिरुदेति चित्ते धर्मप्रकाशो भवति सनसन । मेर्वादिपूता दिगियं विरामे नियोजयत्वेव जनान् स्वसंस्थान्।।२२१८ कामान सर्वान् विनिध्य संन्यासग्रहणं कृतम् । तुङ्गतालिवनै रम्पमलकापाः स्मृतिप्रदम् ॥ २२१९ ॥ गतः पुरिमतालाख्यं नगरं भूरिसम्पदम् । तस्य दक्षिणमागेऽस्ति मारोद्यानाऽतिशायिनी ॥ २२२०॥ नन्दनारामसादृश्यं दधाना वाटिकावरा । इरिद्भिः फलपुष्पौधै राजिता सा समन्ततः ।। २२२१ ।। जनस्वान्तवजं नित्यं श्रिया प्रीणयते भृशम् । द्विरेफाणां महावृन्दैर्वषतां च विराषतः ॥ २२२२॥ समग्रोद्यानसारोत्र समाकृष्येव योजितः । इयती च क्षतिद्वै डयतां पक्षिगां कल ||२२२३॥ अलिगुजारवश्वात्र लोककोलाहलेऽमिलत् । उद्याने च वरे तस्मिन् श्वेताम्यो विनिष्कमत ॥ २२२४॥ विमानमिव सूर्यस्य शोभनं देवमन्दिरम् । चाकचिक्यकरं चारु जातं मे दृष्टिगोचरम् ॥ २२२५॥ उत्कीर्णैः शिल्पिभिः काष्टशतस्तम्भैः सुमण्डितम् । विलोकितं मया भव्य दिव्यतेजोऽतिभासुरम् ॥ २२२६ ॥ तदङ्गणे जसच्छ्राद्वैर्यात्रिकैश्चन्दनादिभिः । पूजितोऽम्बरखण्डैश्च भूषितो वटपादपः ॥ २२२७॥ पभव बहुवाखामिविस्तृतो विगणाश्रितः । सदा रम्याकृतिहारी छायामण्डलराजिता ।। २२२८ ।। 来来来来来来来来来要以系密密地克毫家都来来来 For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy