SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir भीतरंगवती । कथा ।।८८॥ मनो हि मोक्षाय च बन्धनाय मनो नियोज्यं जिनराजमार्गे । एकाग्रताबद्धमिदं मनो मे संसारविच्छेदकरं यतःस्यात् ॥२२०३।। संसार एवाऽस्ति महान विचित्र विचित्रता तस्य विचारगम्या । रम्पा न सा तद्विचरामि किंवा,पृष्ट्वाय तं यामि न मेऽस्ति भीतिः | अहो ! कृतं दारुणकर्म घोरं न यस्य निस्तारणमस्ति किञ्चित् । भवद्वये प्राणिविहिंसनं यत्, कृतं तदस्तुस्वकृतौ विरामः॥२२०५॥ द्वेषो न मे दुष्कृतकारिणोऽस्मात, रागोन मे स्वामिन एव तस्मात् । किंवा विधर्मस्थितमानवानां, सङ्गेन तसात्परतो व्रजामिः। नायकस्य समीपे मे गमनं कथमति । कृतागसः पुनस्तस्य यमदूतोपमस्य वै ॥२२०७॥ चक्षुषोऽग्रे कथं स्थातुं शक्नुयां निर्दयात्मनः । दुष्कार्य सर्वथा त्याज्यमिति धीरप्पजायत ॥२२०८॥ परिणामसुखार्थिभिनरैनितरां चेतसि चिन्त्यते यदः । परचित्तशरीरवाग्भवं करणीयं नहि दुःखयोजनम् ॥२२०९ ।। निजाऽनुभूतौ यदि दुःखमस्ति मविष्यति द्राक् तदलं परेषाम् । न तत्प्रतिव्यमिहसदेतोप्कार्यमेतन्मनसो मतं न ।।२२१०॥ यतो लोमविलासाभ्यामद्य यात्तु यत्कृतम् । दुर्गतिप्रापकं तद्धिं महापापं निगद्यते ।। २२११ ॥ तस्मात्तत्पापशान्त्यर्थ मुक्त्यर्थ च मयाऽधुना । प्रायश्चित्तं विधातव्यमई सिद्धान्तदर्शितम् ॥२२१२॥ "प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपो निश्चयसंयुक्त प्रायश्चित्तमिति स्मृतम् " ५२२१३ ॥ विलासभोगसंसक्तो यो हिनस्त्पपरं जनम् । स मूढो याचते दाखं स्वयमेवाऽधिकाऽधिकम् ॥ २२१४ ॥ दूरस्था स्नेहपावाच सैव मुक्तिसुखं व्रवेत् । समानसुखदुःखद समानस्तुतिगईणः ।। २२१५॥ 1146 For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy