SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org समान कालाश्रितभावबोधे स्वतुल्यवाक्यश्रवणं हि हेतुः । सूर्यास्तमाकर्ण्य विभिन्नचित्ताः प्रतिक्रमन्ते सहसा मुनीन्द्राः ॥ २१९० मनोवृत्तिर्मदीया तद्दम्पतिपचपातिनी । सहसोपकृतिं कर्त्त दघाव पापमुक्तये ॥ २१९१ ॥ ।। २१९२ ।। ॥ २१९३ ॥ मया तदा सुनिर्णीतं यत्पुराऽजानता हतम् । तदेव मिथुनं चक्रवाकयोरिदमस्ति हि अधुनेदं महादुःखे पतितं युगलं पुनः । मृत्योर्मुखे न संस्थाप्यं ज्ञातं चावसरे सत स्मृतस्वदोषाः कृतिनो मनुष्यास्तदोषश्चान्त्यै सहसा यतन्ते । घृकोपवासस्मृतदोषहत्यै अस्ताचलं गच्छति तिग्मरश्मिः | २१९४ || पूर्वपापस्य लग्नस्य प्रमादेकवशेन वै । प्रचालनं मया कार्य ध्रुवं प्राणव्ययादपि तयोः संरक्षणेनैव मम शान्तिर्भविष्यति । अन्यथा शल्यवद् हिंसा मन्मनो व्यथयिष्यति इत्थं निश्चित्य निर्गत्य गेहाद् बन्धांस्तदीयकान् । तूर्णमेव दयाऽऽविष्टः शिथिलीकृतवानहम् ततः परिकरं बद्ध्वा खड्गहस्तो निशि स्त्रिया । सहितं पुरुषं लात्वा स्वेनदर्या बहिर्गतः भयप्रदं महारण्यं लङ्घयित्वा सुपत्तनम् । यावन्नीत्या वियुज्याऽथ वलितोऽहं गताऽध्वनि ततः संसारतो भूत्वा विरक्तः शुद्धमानसः । व्यचिन्तयमिति क्षोभाच्चिन्ताग्रस्ते मनस्पहम् पिता न माता न च बन्धुवर्गः किमर्थमेवं प्रचरामि पापम् । पापस्य भोगी न च कश्चिदस्ति, कथं न पुण्याय करोमि यत्नम् ॥ fi aise पुण्येन च पापन, द्वयं हि दोषः कथितो यदा तैः । आत्मार्थमेव प्रकरोमि यत्नं, संसारमुक्तो हि यतो भवामि।। २२०२ ॥ २१९७ ॥ ॥ २१९८ ।। ।। २१९९ ॥ ॥ २२०० ॥ For Private And Personal Use Only ।। २१९५ ।। ॥ २१९६ ॥ Acharya Shri Kassagarsuri Gyanmandir
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy