SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir बीतरंगवती कया ॥८ ॥ BXXXXXXXXXXXXXXXXXXXXXXXXXX अन्यदैका समायातो व्याधस्तत्र सकार्मुकः । आरण्यकं गजं हन्तुमुद्यतेन पतिर्मम ।। तेनाऽहन्यत वाणेन रू.क्षस्य भ्रंशनेन हि । शोचन पुनः पुनः सोऽथ वट्विसंरकारहेतवे गङ्गातटे चितां कृत्वा गताऽसोरदहद् वपुः । अहमप्यनुगन्तुं तं चिताग्नौ न्यपतं शुचा मृत्यैवं यमुनातीरे नगरबेष्ठिनो गृहे । कौशाम्ब्यां तनया रम्या जाताऽहं कान्तिशालिनी तस्मिन्नेव पुरे कीर्या समुद्रपारया तया । ख्यातस्य श्रेष्ठिनो गेहे सुतः सोऽपि व्यजायत आवाभ्यां वर्धमानाभ्यां चित्रपट्टनिरीक्षणात् । जातपूर्वभवस्मृत्या समुपालक्षितो मिथः तेन संयाचितो मां हि मत्तातो नान्वमन्यत । मया तत्सन्निधौ दूती प्रहिता प्रेमपूर्णया तथाऽन्यदा तमस्विन्या रागेणाहमपीरिता । प्रासादमगमं भव्यं मत्पतेः सुषमायुतम् मदीयतातमीत्या च प्लवमारुह्य सत्वरम् । पलायिती नदीतीरे गृहीती लुण्टकस्ततः तरुणी साब्रवीदित्थं स्वानुभूतां कथां निजाम् । सुखदुःखमयीं सर्वा रुदन्ती भृशदुःखिता अहं तच्छ्रवणेनैव स्मृतप्राग्भवचेष्टितः । पूर्वकर्मविषण्णात्मा भ्रान्तो मूर्छामवामवम् लब्धसंज्ञस्ततो भूत्वा ह्यस्मार्ष पूर्वजन्मनः । मातरं पितरं चैव पत्नी धर्म कुलस्य च तया स्त्रिया स्मृतिः स्वप्ने यदुव्यलोकि यथातथम् । मयाऽपि तत्स्मृतं सर्व हृदयं तेन मेद्भवत ॥ २१७७॥ ॥ २१७८ ॥ ॥ २१७९ ॥ ॥ २१८०॥ ॥ २१८१॥ ॥२१८२ ।। ॥ २१८३॥ ॥ २१८४॥ ॥ २१८५ ॥ ॥ २१८६॥ ॥ २१८७॥ ॥२१८८॥ ॥२१८९॥ RXXXXXXXXXXX ||८७॥ For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy