SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org पथाचापेन तेनैवं तदानीं शुभकर्मणा । निरयादोंऽपि नीचोऽहं गङ्गोदीच्या निवासिनः वसुपूर्णस्य महेम्पव्यवहारिणः । समनि श्रेष्ठिवर्यस्य बनिः सेमे यशस्विनः अनेककपेकावासो नानासस्य विराजितः । उत्सवैः सन्ततं रम्यो काशीदेशोऽस्ति ऋद्धिमान यत्रानेके जनयन्ति पद्मपूर्णजलाशये । सुरभिकुसुमोद्यानवीथीषु च मुदाप्तये निर्मलाम्बुसमा पूर्णगङ्गातीरोपरि स्थिता । वाराणसीपुरी तत्र द्वारिकेत्र विराजते क्वचिच सुवयोगिनो मनसि धारणां कुर्वते तपस्विजनगण्डली तपति कुत्रचिमैकधा द्विजात्रिपथगातटे विदधते क्वचिद् वन्दनां विलासिनिवद्दाविराय विलसन्ति नत्ताः कचित् 6. कापाख्यदेशे परमा पवित्रा वाराणसी नाम पुरी चकास्ति । मस्यां पुरा तीर्थकरा भने चानेकवारान् व्यचरन् समृद्धया श्रीमान् प्रतिष्ठितमृपो जनको यदीयः पृथ्वी यदीयजननी श्रीसुपार्श्वनाथः । हेमामकान्तिरभवज्जिन राजराजः, श्रीस्वस्तिकं जसति लाग्छनमस्य यस्य यत्र प्रभुवनजन्मसुराज्यकालमासाद्य नीतिविधया च विभ्राय राज्यम् । संसारवैवमपास्य च वर्षिदानं कृत्वा स्वयं किल ललो बिनजदीक्षाम For Private And Personal Use Only ॥। २०६१ ॥ ॥। २०६२ ॥ ॥। २०६३ ॥ ।। २०६४ ।। ।। २०६५ ।। ।। २०६६ ।। ॥। २०६७ ॥ ॥। २०६८ ।। ॥। २०६९ ।। Acharya Shri Kasagarsun Gyanmandir
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy