SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ShriMahavir Jain ArachanaKendra Acharya:shaKailassagarsunGyanmandir । श्रीवरंगवती ॥७ ॥ XXXXXXXXXXXXXXXXXXXXXXX तैललिप्ते यथा मूनि धूलिरासजति धणमत् । रागद्वेषोपलिप्ताज तथा कर्माणि देहिनाम् तत्प्रभावादतिसूक्ष्म-पृथव्यादिजीवयोनिषु । जन्ममृत्युपर्श यातोऽसकृद्माम्यति देवयम् सामान्यतस्तु कर्माणि बन्धनायाऽत्मनः सदा । अष्टैव सन्ति लोकेऽस्मिमिति सर्वबभाषितम् । ज्ञानावरणमा स्यादर्शनावरणं तथा । तृतीयं वेदनीयं च मोहनीयं चतुर्थकम् ॥ १९५२॥ आयुश्च पञ्चमं प्रोक्तं षष्ठं नामेति कीचितम् । सप्तमं गोत्रमित्याहुरन्तराय तथाऽष्टमम् ॥ १९५३॥ उतानि वीजानि यथा पृथिव्यां, फलानि पुष्पाणि पृथग्विधानि । वितन्वते तानि निजस्वमावासथैव कर्माणि शुभाऽशुभानि ॥ कर्मजन्यफलस्यात्र स्वरूपं ज्ञायते स्फुटम् । द्रव्यं क्षेत्रं भवंभावं कालं पाश्रित्य निश्चयात ॥ १९५५ ॥ द्रव्यमात्मोच्यते चात्र क्षेत्रं च मुक्नत्रयम् । फलानुसारतः कालोजन्मान्तरगतिप्रदः देहवात्माश्रयस्तस्य स्थिति योग्यामपेक्षते । तं च मानसिकं कर्मचान्तः करणं तथा ॥ १९५७॥ तद्रूपता तदा यचा परिणामस्तदाश्रितः । बाह्याभ्यन्तरदुःखाना-मात्मनः स समाश्रयः ॥ १९५८॥ एतद्दाखविनाशाय विषयेष्वनुसज्यते । तदानीं भावतस्तत्र बध्नाति पापमुत्कटम् ।। १९५९॥ पाप्मना तेन चक्रेषु जन्मनो मरणस्य च । भ्राम्यन्देही नवीनं हि वन्धीयात्कर्मसन्ततिम् ॥ १९६०॥ एवं जना स्वकर्मानुसारेण नरकाध्वनि । पशुयोनौ च नाके च भ्राम्यति मानवेष्वपि RRRRRRRRRRRRRRRRXKRRER || ७७॥ For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy