SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 388088EEEEEEEEEEEEEEEESA www.kobatirth.org मानवं भवमासाद्य जीवः कर्मानुसारतः । चण्डालाऽन्त्यजमिल्लानां व्याघवर्करयोरपि शकानां यवनानां चाऽऽरण्यकानां कुले तथा । शाकुनिकादिवंशे च जायते सक्शः सदा मानवेsपि भवे लब्धे निजकर्मानुसारतः । अनन्तसुखदुःखानि शुनक्ति मनुजो ध्रुवम् शरीरस्य च बुद्धे विकासेन जनोऽसुखम् । प्राप्नोति किङ्करीभूय शं वा स्वामित्वमागतः संयोगं च वियोगं च सहते परवान्सदा । कुलीनस्याऽथवा दीन-कुखस्योत्पद्यते गृहे आत्मनोऽभ्युदयायैव बलं चाssधातुमिच्छया । यत्र तत्राऽशवाप्रस्तो नित्यं धावति मानवः लामं प्राप्नोति वा हानि परोला भस्त्वयं मतः । सर्वेष्टदो भवेन्मोक्षो मानवे नान्यजन्मनि अज्ञानकण्टकैः पूर्णा भवाटव्यास्तु पद्धतिः । सा तु तीर्थङ्करैः सम्यग्ज्ञानेन शुद्धशीलतः सुगमा विहिताऽऽमोक्षं सर्वलोकोपकारकैः । तत्र गत्वा परावृत्तिर्जायते नैव देहिनाम् नैकजन्मान्तरप्राप्तां जीवो यः कर्मसन्ततिम् । पिनष्टि संगमेनैवोत्पद्यमानं रुणद्धि च संक्षीणसर्वकर्माऽसौ प्रेत्यकर्मविवर्जितः । निर्लेपतां व्रजत्येव जायते शुद्धिमतः क्षणमात्राद्विशुद्धोऽसौ प्राप्नोति परमं पदम् । ध्वस्तजन्मान्तरक्लेशः शश्वच्छान्तिमियर्ति च नामा योनिप्रदं कर्म विमुच्यात्मा विशुद्धिमान् । उपाविरहितचैव प्रमात्यूर्ध्वगति शुभाम् For Private And Personal Use Only ।।.१९६२ ।। ।। १९६३ ।। ॥। १९६४ ॥ ॥। १९६५ ॥ ।। १९६६ ।। ॥। १९६७ ।। ।। १९६८ ।। ॥। १९६९ ॥ ॥ १९७० ॥ ॥। १९७१ ।। ।। १९७२ ।। ॥ १९७३ ॥ ॥। १९७४ ॥ Acharya Shri Kasagarsun Gyanmandir
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy