________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
श्रीतरंगवती
कथा !! ७६ ॥
॥ १९२५॥ ॥ १९२६॥ ॥ १९२७॥ ॥१९२८॥ ॥ १९२९ ॥
XSEXKKKKKKEKX**KEXXXXXXXX
अग्रायोऽपीन्द्रियरेष तयाऽऽद्यन्तविवर्जितः । याक्च्छरीरसम्बन्धस्तावदःखादिमागयम् प्रत्यक्षेण प्रमाणेन स्वसंवेद्योऽस्ति कहिचित् । स्फुर्त्यादिज्ञायते यच्च तेनाऽऽत्मा सिद्ध्यति ध्रुवम् . तर्काऽइंकारविज्ञान-मतिस्मृत्यादिरूपतः । आत्मा प्रकटितो भाति ज्ञानवेद्योऽस्ति सर्वदा निजानि पूर्वकर्माणि सुजानः स्वस्वमावतः । हर्षशोको सुखं दुखमशान्ति शान्तिमेवच आनन्दं च तथोद्वेगं विन्दवानोऽयमन्वहम् । परिभ्रम्पति संसार-सागरे पारसर्जिते प्राग्भवोपार्जितैरात्मा कर्मभिस्तु शुभाशुभैः । संसारं बर्द्धयत्येव मनोबाकायतः सदा मोहेन मूढजीवोऽयं संसाराऽऽसक्ति तत्परः । कर्मभिर्वध्यते नूतं भवं याति पुनः पुनः मोहाद्विमुक्तश्वेदात्मा भवागारे वसन्नपि, वीतरागभयक्रोधः कर्मभिर्नहि लिप्यते आत्मनो बन्धमोक्षादेः स्वरूपं संप्रकीर्तितम् । इडगेवाऽतिसंक्षेात् खानुभूत्या जिनेश्वरैः एकतो मुच्यते कर्म-गशेनाऽऽत्मा विवेकतः । अन्यतोवध्यते चाय-मसत्कर्मनियन्त्रितः इन्थ भवप्रवाहेण कृष्यमाणो मुहुर्मुहुः । चक्रवद् ग्राम्यमाणोयं मुक्तिमार्ग न विन्दति तत्कर्मभिः प्रात्येव देवलोकमनिन्दितम् । मध्यमैर्मानवीं योनि पाशी मोहकर्मभिः दुष्कर्म यन्त्रितो जीवः सर्वथा पुण्यवर्जितः । नरकस्थानमामोति पापवैरिसमाहतः
॥ १९३१॥
॥ १९३३ ॥ ॥ १९३४॥ ॥ १९३५॥ ॥१९३६ ॥ ॥ १९३७॥
॥७६०
For Private And Personlige Only