SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीवरंगवती हेमन्त " शालिपालिका इक्षुमूलगा, कीरमण्डली रोधने रता। शाकवल्लरी प्राक् फला पुनः पुष्पितेति १ शमिना निदर्शनम् । ॥ १८५८॥ " वसन्तः" सरसि कमलमाला पादपा वाटिकायां, उपवनवरवल्ल्यो पुष्पिता आ दिगन्तम् । हसति जगदिदानी सूचयन्वै वसन्तः, सुरभिशिशिरमन्दस्सन्दि वायुं धुनानः ॥ १८५९॥ कचिदपि सहकारे मञ्जरी सौरभाट्या, झटिति पतति तस्यां गन्धलुन्धाऽलिमाला । रचयति मृदुरावं गुअनं यवनान्ते, तदिह किल वसन्तः स्वागतं स्वीकरोति ॥ १८६० ।। एवं सुखान्धौ प्लवतोरावयोश्चन्द्रतारकैः । दीप्यनिशीथिनी स्म्या व्यतीयाय शरत्सुखात ॥ १८६१॥ सुदीर्घरात्रिकथाथ शिशिरः समुपागमत् । हिमं तदाऽपकद्भरि क्षीणरश्मिरमृद्रविः ॥ १८६२॥ चन्द्रचन्दनसन्मुक्ता रम्याणि कङ्कणानि च । कार्यासाम्बरकोशेया-प्यप्रियाण्यमवन्ददि ॥१८६३॥ स हिमे शीतकाले तु तदाऽऽनन्दसमन्धिताः । आगताः प्रतिहम्मे च नन्दन्तिस्म प्रवासिनः ॥१८६४ ॥ वसन्तेऽच समायाते शीतं निर्मलतां गतम् । सहकार-प्रफुल्लोऽभूत् स्नेहराज्य विस्तृतम् । १ मुक्तात्मानां सो दृष्टान्तः (महरी) द्विषो मुक्तात्मानौ जीवन्नपि मुक्तिसुखभाग, अन्यश्चमृतेर्मुक्तिमुखभाग् स तु प्रसिद्धः । जीवनपि मुक्तिमुखभाग यस्तस्य मयं दृष्टान्त: मत्र कार्यानन्तरं कारणं, कारणानन्तरं कार्य तु प्रसिद्धमेव" ॥ ॥७३॥ For And Persone Oy
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy