SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ नार्यः कार्याणि संतज्य दोलाऽजोहणमाचरन् । दृढबन्धाऽऽयतो दोला प्रेयसः प्रेमपाणिना मान्दोल्यते तदा भरिनन्यविस्मृतिकारकः । मनसेऽस्खलिताऽऽनन्दः संप्रजायेत दुर्लमः ॥१८६७॥ अतुलाद्भुतदृश्यस्याऽस्मयुधानस्य संपदम् । दृष्ट्रा मोदं समापनौ नन्दनस्य सुराविद ॥ १८६८॥ मदर्तामामुवाचेदं मदनोद्यानवर्तिनः । दूतानिव द्विरेफास्त्वमिमान्प्रेक्षस्व बल्लभे ! ॥१८६९ ॥ वृक्ष पुष्पेषु चान्यस्मिन्स्थिता बनतराविमे । मान्ति नारीक्षणप्रान्ते संलग्नमिव कज्जलम् ॥१८७०॥ जतासु कुड्मलाकार चन्द्रमाच्छादयनिशि । राहुरिख द्विरेफालि-दृश्यते श्यामिकायुता ॥१८७१ ॥ भृङ्गारभरितैर्वाक्यैरीरशैर्मम बल्लभः । प्रीणयामास मां केशाञ्जग्रन्थे च सुमोचयः ॥ १८७२ ॥ ततस्तेषां समस्तानां कुसुमानां मनोहरः । मिश्रगन्धो दिगन्तेषु प्रससार समन्ततः ।१८७३ ।। तैवान्यैश्च प्रकारैर्हि विकस्वरवनस्पतेः । निरीक्षणे महानन्दो बभूवऽस्माकमन्वहम् ॥ १८७४ ॥ स्नेहप्रन्धिरभूदेव-मावयोटेढबन्धना । मिथोऽनुरक्तयोः काम जन्धकांक्षितसम्पदोः ॥ १८७५ ॥ स्नेहस्य या ग्रन्थिरुदेति चित्ते तल्लौकिकं सौरव्यमथोविधातुम् । आयाति कालतुरिति प्रमाणं फलं च भुक्ते मिथुनं तदैक्ये ॥ बसन्तेऽय पुनः पाते तत्स्वमाविकसम्पदम् । मुदा विलोकितुं याताकुद्यानभुवमादरात ॥ १८७७॥ तत्राऽनोकतरोनींचेः शिखायां संस्थितो मुनिः । जिनेन्द्रध्यानसंबग्नो दृष्टो निम्नमुखाम्बुजा ॥ १८७८ ॥ 我的更洲内的典典州州州的州 For Private And Persone Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy