SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३ www.kobatirth.org कृषिका उद्दयाकाशगां मेघमालां, दृनिदृशि विकसन्सन्दर्षमाविष्करोति पथि पथि मलिनानां दृश्यतेऽपां प्रवाहः कृतगमनक्यिाह:: शोभते नारिवाहः । क्वचिदुदिततरोऽभूत् प्रावृषः सुप्रसादः, दिशि दिशि समुदीणों मूकमंडूकनादः रसालाः फलैर्नम्रनम्रा विभान्ति, कचिचोष्णता नाशिता लोकशान्तिः । क्वचिदूवल्लभा दर्शयन्ती च मेयं, नतेऽद्योऽस्ति पत्युर्वचः संशृणोति चिच्चाप्रार्थना दीनदीना, कचिचञ्चला मेघमाला विलीना । कचित्सति मेका बिले पीनपीना, प्रवीणारहो ! भुञ्जतेऽ नवीना अमा यामिनी कालकादम्बरीमिः वृतानिः सृतानां मनोमोहयन्ती । जनान् शून्यवादे तदाsस्थापयिष्यद् यदा चञ्चला तत्क्षणे नाप्युदेष्यत् "शरद् " सप्तछदोत्थमधुमादकगन्धमत्ताः, धावन्त्य रयकरिणः परितोऽन्यचित्ताः । निष्पंकिला च धरणी सुतराय नद्यः, साधु व्रजश्चरणचारविहारमाप " शिशिर " प्रियो नलोऽभूदनिलोऽप्रियश्च दुष्कारकोऽभूत् शुचिसत्क्रिपथ । प्रियाप्रियाणां शिरकाले विचारणाका जगदन्तराले For Private And Personal Use Only ।। १८५१ ।। ।। १८५२ ।। ।। १८५३ ।। ॥ १८५४ ॥ ।। १८५५ ।। ।। १८५६ ॥ ॥ १८५७ ॥ Acharya Shri Kassagarsuri Gyanmandir RESEEEEEEEEEEEEEEEEEEER*
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy