SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan श्रीवरंगवती कथा ॥७२॥ सदाऽऽनन्दस्मृत्या गुणकथनतः श्रीभगवतः, तथाऽऽत्मध्यानेन द्विविधनवधातवामननैः । स्वतत्वश्रद्धानै परमपदचर्चाभिरनिशं, विचारांकृत्या मम सुखमया यान्ति दिवसाः ॥ १८४०॥ एवं परस्परप्रेमभावनावर्तमानयोः, नक्तं दिनमगच्छन्नौ दुःखस्याऽवसरः कृतः ? ॥ १८४१॥ वर्षेवर्षे स्वमनुभवितुं जीवनस्य प्रसंगे, आगछन्ति क्रमशः ऋतवो भिन्नभिन्नप्रकाराः ॥ १८४२॥ काले काले सरसि विपिने भूमिभागेऽनुभूताः । तेभ्यस्तेभ्यो मनसि मम ते जागृताः केऽपि भावाः ॥ १८४३॥ ऋतुवर्णनम् ग्रीष्म-तनुःस्वेदिनी मेदिनी रेणुरुक्षा जलदुर्लभं तत्र शैत्यं विशेषात दिनं चातिदीचे रविस्तीव्रतापः सदा श्रूयते वारि वारि प्रलापः ॥ १८४४॥ नदीनिर्जला निर्दला वृक्षवाटी, धराधूसरा कामिनी सूक्ष्मशाटी। नगादावदग्धास्तदोद्घाटिता वै प्रचण्डांशुना छिद्र एवं समेषाम् ॥१८४५॥ रम्या निशा तत्र शशी सुरम्यः तत्राऽतिरम्यः सकल: शशाङ्कः । वार्यन्त्रनिक्षिप्तसुखाम्बुधारा सा चन्द्रिकाऽभूद् विहितोपकारा। उसीरकर्पूरहिमाम्बुघृष्टः पाटीरपङ्कः प्रियया विसृष्टः । लिप्तश्चिरं तेन विलेपनेन, पुनर्भुतोऽसौ व्यजनाऽनिलेन ॥ १८४७ ॥ इतस्ततो दृश्यमाना प्रायो मरुमरिचिका । आश्रिता क्षुद्रवृक्षस्य छायापि पशुभिस्तदा ॥१८४८॥ माट् नभसि नवधनानां गर्जना जातमोदा, दिशिदिशि शिखिमालाः कुर्वते कान्तककाः। XXXXKKERKESECSEXSEXSEXX ॥७२॥ For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy