SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Xx.. श्रीवरंगवती कथा ॥६७॥ SXEEEEKSIKS विकशितमुखपद्मा-दृष्टियुग्मप्रसन्ना-भवजलनिधिनौका मुक्तिसत्सार्थरूपा । जिनपतिमधुमुद्रामोदमानाऽसमाना-इह जिनमुर्जिनभावान व्यक्ति ॥१७२७॥ कारुण्यैकनिकेतनाऽमृतदृशा विभ्राजमानातुलं, तत्तद्योगवरप्रयोगरचितस्वादुस्थितिप्राञ्जला । मुकाऽपि प्रणिपातिनां हृदयिताशङ्काशमं कुर्वती, जैनेन्द्रीप्रतिमा गुणैरनुषमा सर्वोत्तमा राजते ॥१७२८॥ त्रिकालं तत्र पूजायां दर्शने वन्दने तथा । समयं गमयामास मया साकं स सक्रियः " पूजामाचरतां जगत्त्रयपतेः सवार्चनां कुर्वतां, तीर्थानामभिवन्दनं विदधता जैनं वचः शृण्वताम् । सदानं ददतां तपश्च चरतां सत्चानुकम्पाकता, येषां यान्ति दिनानि जन्मसफलं तेषां सुपुण्यात्मनाम् ॥ ॥१७३०॥ प्रमाते च सुवासेन मध्याहे कुसुमैस्तथा । सन्ध्यायां दीपधूपाम्या विषयाऽर्चा विवेकिमिः पूजया जिनदेवस्व स्तवनेन च लभ्यते । नरदेवमवं प्राप्य मोक्षस्थामं च निर्भयम् ॥१७३३ पादरतो लोके जिनेन्द्रपूजया यथा । भव्यमक्तिप्रभावेण प्रापद् ने शाश्वतं पदम् नश्यति नैषिकं पापं प्रमाते जिनपूजया । आजन्मानितपापच मध्याहपूजयाईतः ॥१७२४॥ सप्तजन्मकृतं पापं सार्यकालिकपूजया। धूपदीपजिनेन्द्रश्य नश्यत्येव न शंसयः ॥१७३५॥ मष्टाकारिकापूजा श्रावकेण निरन्तरम् । यथाशक्तिर्विधातव्या, माक्पूजाऽपि माक्ता ॥ १७३५॥ For Private And Persone
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy