________________
Shri Mahavir Jain Aradhana Kendra
38881
www.kobatirth.org
भावपूजाप्रकारों यथा-
44 'दयाम्मसा कृतस्नानः, सन्तोषशुभवस्त्रभृत् । विवेकतिलकै राजन् भावना पावनाऽऽशयः भक्तिभद्वान काश्मीरो-मिश्रपाटीरजद्रवैः । नवत्राङ्गयुदेवं शुद्धमात्मानमर्च क्षमापुष्पं खर्ज धर्म-युग्मं श्रीमद्वयं तथा । ध्यानाभरणसारश्च तदंगे विनिवेशय मदस्थानमिदा त्यागैर्लिखाग्रे चाटमङ्गलम् । ज्ञानाभौ शुद्धसंकल्पकाकतुण्डञ्च नृपय प्राग्धर्मत्लवणोतारं धर्मसन्न्यासवह्निना । कुर्वन्पूरय सामर्थ्यं भव्य ! नीराजनाविधिम् कुर्वन्मङ्गलदीपं च स्थापयाऽतुभवं पुरः । योमनृत्यपरस्तोर्य-त्रिकेसंयमवान् भव उन्मनसः सत्य - घण्टां वादयतस्तव । भावपूजारतस्येत्यं, करक्रोडे महोदयः स्वाद्भेदोपासनारूपा द्रव्याचगृहमेधिनाम् । अभेदोपासनारूपा साधूनां भावपूजना बरवारा च सुचन्दनैः सुपुष्पैः शुभधूपेन च दीपदर्शनेन । शुविचक्षैष निवेदनीयभोगैः सुफलैरष्टविधाऽर्चना जिनस्प
॥ १७४५ ।।
" वरमन्वपुण्फ अक्ख पईनफलधून मीरपचेहि । नेविनविहाणेणव निणपूआ अन्हा मणिया
।। १७४६ ॥
१ मेषाऽघोषः मृदङ्गशंखश्चेति नृत्यगीतवाद्यमपि । त्रयमेकत्र संयमः ' धारणा ध्यान - सत्रात त्रयम् " ।
For Private And Personal Use Only
॥ १७३७ ॥ ।। १७३८ ॥ ।। १७३९ ॥
॥ १७४० ॥
॥ १७४१ ॥
॥ १७४२ ॥
॥ १७४३ ॥ १७४४ ॥
Acharya Shri Kassagarsuri Gyanmander