SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीवछावती कथा ॥६५॥ 88888 www.kobatirth.org दुरधिगतिविकाले सम्भवो यस्य नास्ति, प्रभवति भवितव्यत्वेन तस्मिन्नकस्मात् इति मत्स्वामिना प्रोक्तां वार्तां श्रुत्वा द्वयोः पुनः । पक्षयोर्लोचनान्याशु मुञ्चन्तिस्माऽश्रुधोरणीम् मत्पिताऽथावदद्विद्वन् ! कथं नोक्तमिदं त्वया । यथा दुखं तव स्यानो पश्चात्तापोऽपि नो भवेत् सहन्ते ऽसादुःखानि प्रकाशन्ते स्वयं तु न । समयं हि प्रतीक्षन्ते लोकोत्तरगुणालयाः किञ्चिदप्युपकर्त्ता यस्तस्याऽपि सज्जनो हृदि । महोपकारं मनुते यावज्जीवमनुस्मरन् स्वयं प्रत्युपकारं न कुरुते यावदुत्तमम् । अनृणं मन्यते नैव निजात्मानं नरोत्तमः अपि द्विरुपकर्तुर्यो मन्यते नैव मूढधीः । सद्गुणं स मुधा जीवे - स्पशुतुल्यो निरर्थकः उपकार भरं साधु-नुते मेरुणा समम् । द्विगुणोपकृर्ति कृत्वा तुष्यत्येव सुधीर्जनः " मनसि वचसि काये पुण्यपीयूषपूर्णा त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः परगुणपरमाणु पर्वतीकृत्य नित्यं, निजहृदि' विकसन्तः सन्ति सन्तः कियन्तः " ।। भवान् जीवनदातास्ति ततोऽहमपि जीवनम् । ददामि चेत्सुखं मे स्पा- दन्यथा तु कथं भवेत् ? मत्पिता श्रेष्ठिनान्ये, वचनैरेवमादिभिः । प्रीणयामासुरुत्साहा - दन्योऽन्यप्रेमबन्धनाः अस्मदागमनेनैव गृहवासिजनाः समे । सन्तुष्टमानसा लब्ध-जीवना इव जज्ञिरे अचातमानवाचैवं नागरा अखिखास्तथा । आवयोर्मेलनायैव सत्वरं समुपागताः For Private And Personal Use Only ॥ १६७६ ।। ।। १६७७ ।। ।। १६७८ ।। ।। १६७९ ।। ॥ १६८० ॥ ।। १६८१ ।। ॥ १६८२ ॥ ।। १६८३ ॥ ।। १६८४ ॥ ॥ १६८५ ॥ ॥ १६८६ ॥ ।। १६८७ ।। ॥ १६८८ ॥ 泡泡米泡或米泡泡水泡泡電泡泡泡 Acharya Shri Kassagarsuri Gyanmandir ।। ६५ ।।
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy