SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan ॥ १६८९ ॥ ॥ १६९०॥ ॥ १६९१॥ BBASEREEEEEEEEEEEEEEEEEX अधीर्वादप्रदाने च प्रशंसायां तथैव च । वर्धापननिमित्तश्च प्रदत्तं पारितोषकम् प्रत्युपतयेऽस्माकं भृत्यायाजन्यचेतसे । कुल्माषहस्तिने निष्काः सहनं च समर्पिताः सम्मय बन्धुवर्गोऽपि प्राभृतानि ददौ मुदा । अस्मभ्यं स्वर्णमाणिक्य-रत्नानि विविधानि च अमिमतमिलनानां सुप्रतीक्ष्याज्जामानां, मिथ उदयति भावः कोप्यचिन्त्यो गरीयान् । ददति तदनुरूपं प्रीतिदानोपहारं, निरवधिकृतकृत्यास्तेन सर्वे भवन्ति मत्पितुश्च कुलीनत्वाद्राशा साद तदैक्यतः । आवयोरागति श्रुत्वा मां देवी पुनराह्वयत ती तत्पाणिपोन लिखितं पत्रमुत्तमम् । मां नमस्कृत्य विनयात्प्रेम्णा मम करेऽददात विलोक्य पत्रं मुमुदे मानसं मम रागतः । उद्घाव्य वाचयामास सत्वरं स्निग्धचेतसा स्वस्तिपूर्वकमुल्लाघपृच्छानन्तरमादिवत् । भागन्तव्यं त्वया मातापितरावनुमोद्य च अहं हि भवती द्रष्टुं सोत्सुका चिरकालतः । स्मृत्वा त्वं मम वात्सल्यं बाल्या न खलु विस्मर इति श्रुत्वा पिता प्रेम्णा गन्तुं मां तत्र गैरयत् । लज्जानम्राहमेनं तमादेशं शिरसादधाम दासीमिः स्वकुनौचित्यविदुराभिः सहकदा । नानाढौकनद्रव्याण्यादाय प्रासादमासदम् दासीभिस्तानि वस्तूनि ढौकितानि प्रणम्य ताम् । महाराही पुरो भूमौ वर्षाप्य विनयेन च हीहतोचितविज्ञाना साई नम्रातिकन्धरा । सखीभिः प्राप्तकालाभिर्देव्यग्रेज्य पुरस्कृता ॥१६९२ ।। ॥ १६९३ ॥ ॥ १६९४ ॥ ॥१६९५॥ ॥ १७९७॥ ॥९७९८॥ ॥ १७९९ ॥ ॥ १७९९॥ For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy