SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Achanh sagan Gyaan SER.NEKKARNAK SEXEEEEKED विहितं स्वच्छनीरेण सर्वैः स्नानं सुखावहम् । तेनाऽस्माकं श्रमो नश्यदध्वश्रमसमुद्भवः " स्नानं नाम मनः प्रसादजननं दुःस्वमविध्वंसनं, सौभाग्याऽऽयतनं मलाऽपहरणं संवर्धन तेजसः । रूपोद्योतकरं शिरःसुखकर कामाग्निसंदीपनं, स्त्रीणां मन्मथमोहनं श्रमहरं स्नाने दशैतेगुणाः" ॥१६१६॥ ततो मत्स्वामिवग्यास्ताम्मिलित्वा तत्र संस्थिताः । वयं मोदभराऽऽक्रान्ता: सिद्धसर्वसमीहिताः ॥१६२७॥ अहं त्यक्त्वा रथं तस्मात्स्थलाच्छ्रेष्ठतुरङ्गमम् । आरूढा सज्जपर्याणे प्रयाणं कर्तुमारमे ॥ १६१८॥ मामनुस्नेहसम्बद्धा सारसिका समागता । मीलितुं, मम धात्र्यश्च दास्या घेलुयुबवजाः ॥१६१९॥ अन्योप्यन्वचलत्सार्थः स्वस्ववर्ग समन्वितः । सुवर्णस्यन्दनाऽऽरूढो निजमित्रेण संयुतः ॥१६२०॥ मत्पतिस्तु विशेषेण मत्पार्श्व नाऽमुचरक्षणम् । संभय परिवारेण ननादृणां व्रजस्तथा ॥ १६२१ ॥ भ्रातृपल्या स्वदासीभी रम्यगन्त्रीरथेषु च । निषण्णा हर्षमापना, अन्वगच्छन्पुरं प्रति ॥१६२२॥ “विख्यातस्य मनुष्यस्य सुखदुःखे गमाऽऽगमौ । प्रवासं च परावृत्ति सद्यो जानन्ति देहिनः" ॥ १६२३॥ त्वरयाऽस्मृत्कृते जातं तोरणद्वारमुत्तमम् । समुल्लर पुरीं श्रेष्ठां कौशाम्बी प्राविशाम वे ॥ १६२४॥ तदानी दक्षिणे भागे नरपक्षिरवाश्रुतः । शुमेन शकुनेनेत्थं महानन्दोऽभ्यजायत ॥१६२५॥ यस्मिन्वयं समायाता राजमार्गः स भूषितः । सुरभिश्वेतपुष्पौधे-रस्मत्सत्कारहेतवे ॥ १६२६॥ *EXEEEXXXXEEEEEXXX For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy