SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीवरंगवती कथा ॥ ६३ ॥ 38888 www.batirth.org ॥ १६२७ ॥ ।। १६२८ ।। ।। १६२९ ।। ।। १६३० ॥ ॥। १६३१ ॥ तद्दद्वयपार्श्वस्थ - खचुम्बि हर्म्यराजिषु । रम्यह प्रदेशेषु प्रेक्षणोत्सुकचेतसाम् नारीणां पुरुषाणाश्च मण्डलानि पदे पदे । सम्भूय नश्च मानार्थे तिष्ठन्तिस्म सकौतुकम् arayaसरोजानां व्रजो निम्नोभतो यथा । लोकवक्त्राम्बुजश्रेणी तथैव सा व्यराजत मद्भर्तुमनदानाय राजमार्गस्थमानवाः । स्नेहदृष्टथाऽभिपश्यन्तो नमस्कारानपि व्यधुः मेघत्यक्तरचन्द्रमिव प्रत्यागतौ पुनः । विलोक्य नौ समेषां हि प्रमोदो न ममौ हृदि विना यथैकेन न जीवनं स्यादन्यस्य तत्प्रीतिवशंवदस्य । तयोः कृते चिन्तितमानसानां प्राप्ताऽवमानो हि भवेत् प्रमोदः ॥ विशेषतो ब्राह्मणाश्च ददुराशीर्वचो मुहुः । विपुलानन्दप्रोत्फुल्ल-मानसा शुद्धभावतः ब्राह्मणश्रमणान्पूज्यान् ननाम मत्पतिस्ततः । मित्राण्यालिङ्गयामास परांश्च समभावयत् "समता संयमापना धर्मतस्वप्रबोधकाः । मोक्षमार्गस्थिता नूनमावाभ्यां गुरवोऽर्चिताः आर्यवेदविदो जनसिद्धान्त प्रीतिसम्भृताः । द्विजास्ते वन्दिता ब्रह्मविदोऽईदयानतत्पराः ॥ १६३३ ॥ ॥। १६३४ ।। ।। १६३५ ।। ।। १६३६ ।। ॥। १६३७ ॥ तस्य ज्ञातारोsध्यात्मविद्यासु कर्मठाः । संतोषपूर्णचैतन्या ब्राह्मणास्ते प्रकीर्तिताः " "ये शान्तदन्ताः श्रुतिपूर्णकर्णाः जितेन्द्रियाः प्राणिवधानिवृत्ताः । परिग्रहे संकुचिता गृहस्था-स्ते ब्राह्मणास्वारयितुं समर्थाः ॥ सुखदुःखसमप्रीतिषद्धकक्षः सुहृद्गणः विप्रयोगविदीर्णात्माऽऽलिङ्गितः प्रेमभृन्मनाः " ।। १६३९ ।। For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir ॥ ६३ ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy