SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ www.kobahrth.org Acharyashn a garsun Gyan बीवरंगवती तत्र तद् ग्रामवास्तव्या गृहस्थाः कौतुकेच्छवः । श्रोतुं नवीनवृत्तान्तं, प्रमोदेन समाययुः ॥१४८३॥ शिशवश्च समाजग्मुः क्रीडनाय समुत्सुकाः । कोलाहलो महानासी-जनमण्डलघोषजः ॥१४८४॥ स्वपतिवरशुश्रूषाकरणेकृतनिश्चयाम् । अरण्ये नियमानां च यमानां रक्षणेरताम् ॥१४८५॥ सतीमतल्लिका सीतां विख्यातां भुवनत्रये । स्वप्रकर्ष च बीजं च रक्षन्तीं ध्यानपूर्वकम् ॥१४८६॥ शालिकणिशतुल्याभे निरुपद्रवशान्तिदे । स्मृत्वैकस्मिस्थले भर्ना सहिताऽहमुपाविशम् ॥१४८७ ॥ (विशेषकम् ) तदानीं सुन्दरः कश्चि-दारुह्य सैन्धवं हयम् । दृष्टोऽस्माभियुवाऽऽगच्छन्तस्निग्धसिताम्बरः ॥१४८८ ॥ तस्याऽग्रतो निजा दूता जनाश्चान्ये त्वरान्विताः । चलन्ति स्म चलाऽपाङ्गा-आतप क्लान्तमस्तकाः ॥१४८९ ॥ केनचित्पुरुषेणाऽऽसौ समायाता रहःस्थले । “पौरनारी "ति तेषां धी-ऑयेताऽऽलोक्य मां तदा ॥१४९०॥ सीताया मन्दिरेऽहं तु ब्रीडाऽवनतमस्तकाः । अष्टास्त्रमण्डितस्तम्भ समाश्रित्यैव संस्थिताः ॥ १४९१ ॥ कुल्माषहस्तिनामा स सीतामन्दिरमुत्तमम् । विमुच्य वामतो गच्छन् मत्स्वामिनमलोकत ॥१४९२॥ तत्क्षणादेवरुद्धाश्चा-दुत्तीर्य स्वामिनो मम । निपत्य क्रमयोभ्यः प्ररुदनित्यवोचतः ॥१४९३ ॥ “चिरमस्मि स्थितो भद्र ! भवदीयनिकेतने । " मत्पतिस्तमुपालक्ष्य सहसाऽऽश्लिष्य वेगतः ॥१४९४॥ गाढप्रेम्णा ततोऽपृच्छत्कुशलोदन्तमुत्सुकः । स्वजनानां वियुक्तानां मातापित्रोस्तथाऽऽत्मनः ॥१४९५॥ EXSEEEEEEEEEEEEEEXSEXXX ॥५७॥ For Private And Personale Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy