________________
ShriMahavir Jain ArachanaKendra
Achanh
sagan Gyaan
MORE
RRRRRRRRRIORKEE
विपत्रिं गता उच्चभावाः कुलीनाः, असुत्यागमेव प्रशंसन्ति सन्तः। न च प्रार्थनां स्वार्थहेतोः परेषा-महो ! कुर्वते ते महान्तो हि धन्याः
॥ १४७२ ॥ जनानामग्रतो गत्वा तिष्ठेषं तत्तु केवलम् । सवाभावप्रकाशेन व्रीडाथै प्रभवेकिल
॥१४७३॥ यतो भिक्षुकवद् वृत्ति-लाभ मानान्वितो जनः । गतस्त्रो दुःखदग्धोऽपि वक्तुं नैव अग्लमते ॥१४७४ ॥ रसनारसलोभलम्पटा, यदि लज्जावरवर्तिनी नहि। अत एव मुखेऽपि दंष्ट्रया, प्रकृतिस्ता सुतरां हिरवति ॥ १४७५ ॥ "दारियेण समीरिताऽपि बहुशः कण्ठं समाजम्बते, कण्ठात्कष्टशतैः कथं कथमपि प्राप्नोति जिह्वातलम् । जिह्वाकीलककीलिव सुदृढं तस्मान्न निर्यात्यसो, वाणी प्राणपरिक्षयेऽपि महतां 'देहीति' नास्तीति च ॥ १४७६ ॥ सा याचनां कथं कारं विधातुं वाच्छति प्रिये !! । तथाऽपि दैन्यमुत्सृज्य कियत्कालं स्थिरा भव ॥१४७७ ॥ त्वदर्थ दुष्करं कार्य करिष्याम्येव यत्नतः । तावत्प्रविश रथ्याया मन्दिरे श्रमशान्तये
॥ १४७८॥ शीतच्छायं मनोहारि दिव्यधूपाधिवासितम् । सुधासितं पताकाभिः कलसैश्च विराजितम्
॥१४७९ ॥ परितोऽनावृतं हृद्यं कोणेषु स्तम्भसंस्थितम् । विशालचालयोपेतं मन्दिरं तद्वथराजत.
॥१४८०॥ योवनोन्मादिनः स्वैर लपन्तः पर्ववासरे। वनप्रान्तस्थिते तस्मिन विटगोष्ठी प्रकुर्वते
॥ १४८१ ॥ विश्रामार्थ च पान्थानां निर्मितं रम्यखण्डकम् । अध्वश्रममपाकर्तु प्राविशं प्रेयसा सह
॥१४८२॥
For Private And Personlige Only