SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan श्रीवरंगवती ॥५६॥ XXXXXXXXXXXSEXERCXXXXX प्रमदाः प्रपतन्तिस्म तस्यां चाभ्यन्तरस्थिताः । स्वभाराकान्तवृत्यन्ता दर्शनातुरमानसाः ॥ १४५९ ।। कोलाहलं वितन्वन्त्यो बभञ्जुस्तां वृति च ताः । वृतिभृङ्गोत्थनादश्च केवलो नाऽभवत्तदा ॥१४६०॥ द्रष्टुकामजरबारीदृष्ट्वा च कुक्करबजाः । कियन्तश्चकितास्तत्र मुखान्मुचैविधाय च ॥१४६१ ॥ भवन्तिस्म भयाऽऽक्रान्ता विचित्रवेशदर्शिनः । अस्मानिरीक्षमाणानां वनितानां तु काश्चन ॥ १४६२ ।। अनारोग्याश्च विच्छाया ज्वरपीडातिदुर्बलाः । अतस्तासां कङ्कणानि शिथिलान्यभवन्करे ॥१४६३ ।। तत्पृष्टे श्वेतवेशाश्च पुष्टगायो मनोरमाः । आययुर्द्रष्टुकामाश्च मिथोवार्तापरायणाः । ॥ १४६४॥ तरुण्यः कटिविन्यस्तशिशवो गृहतो बहिः । इत्थं दृश्यानि दृष्टानि वावाभ्यां विविधानि च ॥ युग्मम् ॥१४६५ ॥ ग्रामरथ्या क्रमादाप्ता सुषमाशोभिनी ततः। यां प्राप्य मनसः स्थैर्यात् शान्तिमन्वभवाव च ॥ १४६६॥ गहने तु दृढं येतो विधाय जीवनेच्छया । पादवणं क्षुधां तृष्णां श्रमं चागणयं नवै ॥ १४६७॥ साम्प्रतं तु भयाऽभावा-मनः शान्त्या तथैव च । क्षुधातृषाश्रमाणां मे वेदना समजायत ॥ १४६८॥ मया प्रोक्तं 'प्राणनाथ ! भोजनं पथिकैरिव । आवाम्पा याचनीयं हि निर्धनानामियं स्थिति। ॥१४६९॥ स्तेनाऽहतसमस्तश्री-मद्भर्वा प्रोक्तवान् " प्रिये १ । कुलाभिमानयुक्ता ये न सीदन्ति कदाचन ॥१४७०॥ अतिशोच्यदशां प्राप्ता, लज्जन्ते याचितुं कणाम् । दातुमेव हि जानन्ति न चाऽऽदातुं स्वमानिनः XXXXXXXXXXXXXXXXXXXXXSMOKO ॥५६॥ For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy