SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ShriMahiavir JanArachanaKendra Acharya:shaKailassagarsunGyanmandir ॥११.०॥ ॥११०१॥ ॥ ११०२॥ ॥११०४॥ EXAXEXXEXXEX333EEEXE लज्जयावनताहन्तु मौनमाधाय संस्थिता । आनन्दजलकल्लोल-निममा चञ्चलक्रमा कटाक्षलेशतस्तश्चाऽ पश्यं वीक्षणलालसा । स मां व्यलोकयद्धीमां-स्तदा नम्राननाऽभवम् विलासमलिमी रम्यं स्वरूपं तस्य चाटुतम् । मोहकं येन मचित्तं मग्नं मोहपयोनिधी ममाहो! हृदयक्षेत्रे तदृष्टिमेघवर्षणम् । सुखनीरप्रदं जातं स्फुटिताच मुदकराः ततः सोऽवक शुभाङ्गि! त्वं कमैतत्साहसं कथम् । विधातुं शक्तिमत्यासीः सर्वापत्तिप्रदायकम् ? त्वदीयजनकस्यैव मनो यावत्र मन्यते । तावत्प्रतीक्षितव्यं ते पुरैव कथितं मया त्वपिता राजलोकानां मान्योऽस्तीम्यजनाग्रणीः । सुहृन्मण्डलमध्ये च प्रभूतस्तत्समादरः स्वैराऽऽचरणमेतत्ते तदिच्छाप्रतिकूलताम् । गमिष्यति तदात्वेष उपायान्योजयिष्यति इद्धकोपश्च सकलं कुटुंम्बं मे हनिष्यति । अतः स्वोकृत्य मे वाचं स्वगृहं याहि सत्वरम् त्वत्प्राप्तये यतिष्येऽहं सदुपायैः सुलोचने ? । अस्मत्समागमो गुप्तः कथं जायेत सर्वथा ? सुगुप्तमपि जानाति कार्य नैपुण्यतो जनः । त्वत्पिता तु विशेषेण सर्वकार्यविचक्षणः यतो गूढतरं कर्म विहितं बुद्धिमानरः । वेत्येव रक्षितं चापि गुझे यस्तर्कवानरः मद्भर्तरीति वदति तदानीं स्वविकल्पतः । तस्मिन् राजपथे गच्छन् कश्चिदेवमभाषत योषितं स्वेच्छया प्राप्तां यौवनश्चार्थसम्पदम् । राजलक्ष्मी तथा वर्षी मित्रानन्दश्च कौमुदीम ॥ ११०६॥ ॥ ११०७॥ ॥११०८॥ MEREKKERXXX SEXXXXBE ।।१११०॥ ॥१११२॥ ॥ १११३॥ For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy