SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीवरंगवती कथा ॥ ३४ ॥ *******8*888888) www.bobatirth.org. तावद्वार्ताप्रसङ्गोऽपि न प्रकाश्यो विचक्षण । वृत्तं चेदं गोपनीयं" विज्ञाप्यः स इति त्वया. " चिविधं वृत्तमन्यच्च सर्वसौख्यकरं शुभम् । बहुधा कथयित्वा तां प्रैषयं पत्रिकाकराम. शपथेन समं प्रोक्ता मया सा, “ऽस्मत्समागमः । भवेत्तथैव कर्तव्यं भवत्या, स्नेहवर्द्धकः आवयोः सङ्गमः सद्यः स्यात्तथोदन्तमुत्तमम् आनेतव्यं त्वया सम्यग् मद्रक्षैकविधायकम् . " युग्मम् ततः सारसिका पत्रं गृहीत्वा मत्पतेः पुरः। अगच्छन्मम चित्तेन सार्द्ध सत्वरगामिनी. तस्यां गतायां चिन्ता पीडिताहं विनिश्रयम् । अकार्ष वपुषा का दधाना श्वासपूरिता. " दैवात्प्राग्जन्मभर्चा मे जानेऽहं स मिलिष्यति । मचिन्तितं ध्रुवं भावि योगोऽयं कथमन्यथा ! शुभस्वप्नोदयश्चैव शकुनानि शुभानि च । अनुकूलास्तथायोगा योजयन्ति सदाऽऽयूतिम्. शुभदैववशानृणां निजकर्मानुसारतः । सर्वमेव शुभाशंसि जायते यत्नमन्तरा. यत्कृतेऽपि लोकेऽस्मिन् वैपरीत्यं गते विधो । देहिनां दीर्घदृष्टीनां मनोभीष्टं न सिद्धयति. प्राचीनकर्मजं दुःखं सुखं च प्राणिनां ध्रुवम् । सुखदुःखविधाता हि नान्योऽस्ति भूतलेऽङ्गिनाम्. यद्भावि तद्भवत्येव संचितं पूर्वकर्मणा । अतः कर्मबलं लोके मतमालम्बनं दृढम् . एवं तरङ्गवत्यां दि कुर्वन्त्यां कल्पनां हृदि । पत्रं दत्वा सखी तस्याः सविधे समुपागता. उवाच - " भगिनि ! पत्रं गृहीत्येतो गता बहिः । राजमार्गस्थहम्र्म्याणामन्तिके प्राचलं मुदा. For Private And Personal Use Only ॥ ८९१ ॥ ॥ ८९२ ॥ ॥ ८९३ ॥ ॥ ८९४ ॥ ।। ८९५ ।। ॥ ८९६ ॥ ॥। ८९७ ॥ ॥ ८९८ ॥ ॥। ८९९ ।। ॥ ९०० ॥ ॥ ९०९ ॥ ॥ ९०२ ॥ ॥ ९०३ ॥ ॥ ९०४ ॥ Acharya Shri Kasagarsun Gyanmandir 38:88888888888888 ॥ ३४ ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy